Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 2 - Divinity and Divine Service >>

    Index        Transliteration        Devanagari        Description    
121vyāsa uvāca iti sampraśna-saṁhṛṣṭo viprāṇāṁ raumaharṣaṇiḥ pratipūjya vacas teṣāṁ pravaktum upacakrame
122sūta uvāca yaṁ pravrajantam anupetam apeta-kṛtyaṁ dvaipāyano viraha-kātara ājuhāva putreti tan-mayatayā taravo ’bhinedus taṁ sarva-bhūta-hṛdayaṁ munim ānato ’smi
123yaḥ svānubhāvam akhila-śruti-sāram ekam adhyātma-dīpam atititīrṣatāṁ tamo ’ndham saṁsāriṇāṁ karuṇayāha purāṇa-guhyaṁ taṁ vyāsa-sūnum upayāmi guruṁ munīnām
124nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam devīṁ sarasvatīṁ vyāsaṁ tato jayam udīrayet
125munayaḥ sādhu pṛṣṭo ’haṁ bhavadbhir loka-maṅgalam yat kṛtaḥ kṛṣṇa-sampraśno yenātmā suprasīdati
126sa vai puṁsāṁ paro dharmo yato bhaktir adhokṣaje ahaituky apratihatā yayātmā suprasīdati
127vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ janayaty āśu vairāgyaṁ jñānaṁ ca yad ahaitukam
128dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksena-kathāsu yaḥ notpādayed yadi ratiṁ śrama eva hi kevalam
129dharmasya hy āpavargyasya nārtho ’rthāyopakalpate nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ
1210kāmasya nendriya-prītir lābho jīveta yāvatā jīvasya tattva-jijñāsā nārtho yaś ceha karmabhiḥ
1211vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate
1212tac chraddadhānā munayo jñāna-vairāgya-yuktayā paśyanty ātmani cātmānaṁ bhaktyā śruta-gṛhītayā
1213ataḥ pumbhir dvija-śreṣṭhā varṇāśrama-vibhāgaśaḥ svanuṣṭhitasya dharmasya saṁsiddhir hari-toṣaṇam
1214tasmād ekena manasā bhagavān sātvatāṁ patiḥ śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā
1215yad-anudhyāsinā yuktāḥ karma-granthi-nibandhanam chindanti kovidās tasya ko na kuryāt kathā-ratim
1216śuśrūṣoḥ śraddadhānasya vāsudeva-kathā-ruciḥ syān mahat-sevayā viprāḥ puṇya-tīrtha-niṣevaṇāt
1217śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ hṛdy antaḥ stho hy abhadrāṇi vidhunoti suhṛt satām
1218naṣṭa-prāyeṣv abhadreṣu nityaṁ bhāgavata-sevayā bhagavaty uttama-śloke bhaktir bhavati naiṣṭhikī
1219tadā rajas-tamo-bhāvāḥ kāma-lobhādayaś ca ye ceta etair anāviddhaṁ sthitaṁ sattve prasīdati
1220evaṁ prasanna-manaso bhagavad-bhakti-yogataḥ bhagavat-tattva-vijñānaṁ mukta-saṅgasya jāyate
1221bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare
1222ato vai kavayo nityaṁ bhaktiṁ paramayā mudā vāsudeve bhagavati kurvanty ātma-prasādanīm
1223sattvaṁ rajas tama iti prakṛter guṇās tair yuktaḥ paraḥ puruṣa eka ihāsya dhatte sthity-ādaye hari-viriñci-hareti saṁjñāḥ śreyāṁsi tatra khalu sattva-tanor nṛṇāṁ syuḥ
1224pārthivād dāruṇo dhūmas tasmād agnis trayīmayaḥ tamasas tu rajas tasmāt sattvaṁ yad brahma-darśanam
1225bhejire munayo ’thāgre bhagavantam adhokṣajam sattvaṁ viśuddhaṁ kṣemāya kalpante ye ’nu tān iha
1226mumukṣavo ghora-rūpān hitvā bhūta-patīn atha nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ
1227rajas-tamaḥ-prakṛtayaḥ sama-śīlā bhajanti vai pitṛ-bhūta-prajeśādīn śriyaiśvarya-prajepsavaḥ
1228-29vāsudeva-parā vedā vāsudeva-parā makhāḥ vāsudeva-parā yogā vāsudeva-parāḥ kriyāḥ vāsudeva-paraṁ jñānaṁ vāsudeva-paraṁ tapaḥ vāsudeva-paro dharmo vāsudeva-parā gatiḥ
1230sa evedaṁ sasarjāgre bhagavān ātma-māyayā sad-asad-rūpayā cāsau guṇamayāguṇo vibhuḥ
1231tayā vilasiteṣv eṣu guṇeṣu guṇavān iva antaḥ-praviṣṭa ābhāti vijñānena vijṛmbhitaḥ
1232yathā hy avahito vahnir dāruṣv ekaḥ sva-yoniṣu nāneva bhāti viśvātmā bhūteṣu ca tathā pumān
1233asau guṇamayair bhāvair bhūta-sūkṣmendriyātmabhiḥ sva-nirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad-guṇān
1234bhāvayaty eṣa sattvena lokān vai loka-bhāvanaḥ līlāvatārānurato deva-tiryaṅ-narādiṣu
Donate to Bhaktivedanta Library