Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 18 - Mahārāja Parīkṣit Cursed by a Brāhmaṇa Boy >>

    Index        Transliteration        Devanagari        Description    
1181sūta uvāca yo vai drauṇy-astra-vipluṣṭo na mātur udare mṛtaḥ anugrahād bhagavataḥ kṛṣṇasyādbhuta-karmaṇaḥ
1182brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt na sammumohorubhayād bhagavaty arpitāśayaḥ
1183utsṛjya sarvataḥ saṅgaṁ vijñātājita-saṁsthitiḥ vaiyāsaker jahau śiṣyo gaṅgāyāṁ svaṁ kalevaram
1184nottamaśloka-vārtānāṁ juṣatāṁ tat-kathāmṛtam syāt sambhramo ’nta-kāle ’pi smaratāṁ tat-padāmbujam
1185tāvat kalir na prabhavet praviṣṭo ’pīha sarvataḥ yāvad īśo mahān urvyām ābhimanyava eka-rāṭ
1186yasminn ahani yarhy eva bhagavān utsasarja gām tadaivehānuvṛtto ’sāv adharma-prabhavaḥ kaliḥ
1187nānudveṣṭi kaliṁ samrāṭ sāraṅga iva sāra-bhuk kuśalāny āśu siddhyanti netarāṇi kṛtāni yat
1188kiṁ nu bāleṣu śūreṇa kalinā dhīra-bhīruṇā apramattaḥ pramatteṣu yo vṛko nṛṣu vartate
1189upavarṇitam etad vaḥ puṇyaṁ pārīkṣitaṁ mayā vāsudeva-kathopetam ākhyānaṁ yad apṛcchata
11810yā yāḥ kathā bhagavataḥ kathanīyoru-karmaṇaḥ guṇa-karmāśrayāḥ pumbhiḥ saṁsevyās tā bubhūṣubhiḥ
11811ṛṣaya ūcuḥ sūta jīva samāḥ saumya śāśvatīr viśadaṁ yaśaḥ yas tvaṁ śaṁsasi kṛṣṇasya martyānām amṛtaṁ hi naḥ
11812karmaṇy asminn anāśvāse dhūma-dhūmrātmanāṁ bhavān āpāyayati govinda- pāda-padmāsavaṁ madhu
11813tulayāma lavenāpi na svargaṁ nāpunar-bhavam bhagavat-saṅgi-saṅgasya martyānāṁ kim utāśiṣaḥ
11814ko nāma tṛpyed rasavit kathāyāṁ mahattamaikānta-parāyaṇasya nāntaṁ guṇānām aguṇasya jagmur yogeśvarā ye bhava-pādma-mukhyāḥ
11815tan no bhavān vai bhagavat-pradhāno mahattamaikānta-parāyaṇasya harer udāraṁ caritaṁ viśuddhaṁ śuśrūṣatāṁ no vitanotu vidvan
11816sa vai mahā-bhāgavataḥ parīkṣid yenāpavargākhyam adabhra-buddhiḥ jñānena vaiyāsaki-śabditena bheje khagendra-dhvaja-pāda-mūlam
11817tan naḥ paraṁ puṇyam asaṁvṛtārtham 17ākhyānam atyadbhuta-yoga-niṣṭham 17ākhyāhy anantācaritopapannaṁ 17pārīkṣitaṁ bhāgavatābhirāmam
11818sūta uvāca aho vayaṁ janma-bhṛto ’dya hāsma vṛddhānuvṛttyāpi viloma-jātāḥ dauṣkulyam ādhiṁ vidhunoti śīghraṁ mahattamānām abhidhāna-yogaḥ
11819kutaḥ punar gṛṇato nāma tasya mahattamaikānta-parāyaṇasya yo ’nanta-śaktir bhagavān ananto mahad-guṇatvād yam anantam āhuḥ
11820etāvatālaṁ nanu sūcitena guṇair asāmyānatiśāyanasya hitvetarān prārthayato vibhūtir yasyāṅghri-reṇuṁ juṣate ’nabhīpsoḥ
11821athāpi yat-pāda-nakhāvasṛṣṭaṁ jagad viriñcopahṛtārhaṇāmbhaḥ seśaṁ punāty anyatamo mukundāt ko nāma loke bhagavat-padārthaḥ
11822yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham vrajanti tat pārama-haṁsyam antyaṁ yasminn ahiṁsopaśamaḥ sva-dharmaḥ
11823ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhir ācakṣa ātmāvagamo ’tra yāvān nabhaḥ patanty ātma-samaṁ patattriṇas tathā samaṁ viṣṇu-gatiṁ vipaścitaḥ
11824-25ekadā dhanur udyamya vicaran mṛgayāṁ vane mṛgān anugataḥ śrāntaḥ kṣudhitas tṛṣito bhṛśam jalāśayam acakṣāṇaḥ praviveśa tam āśramam dadarśa munim āsīnaṁ śāntaṁ mīlita-locanam
11826pratiruddhendriya-prāṇa- mano-buddhim upāratam sthāna-trayāt paraṁ prāptaṁ brahma-bhūtam avikriyam
11827viprakīrṇa-jaṭācchannaṁ rauraveṇājinena ca viśuṣyat-tālur udakaṁ tathā-bhūtam ayācata
11828alabdha-tṛṇa-bhūmy-ādir asamprāptārghya-sūnṛtaḥ avajñātam ivātmānaṁ manyamānaś cukopa ha
11829abhūta-pūrvaḥ sahasā kṣut-tṛḍbhyām arditātmanaḥ brāhmaṇaṁ praty abhūd brahman matsaro manyur eva ca
11830sa tu brahma-ṛṣer aṁse gatāsum uragaṁ ruṣā vinirgacchan dhanuṣ-koṭyā nidhāya puram āgataḥ
11831eṣa kiṁ nibhṛtāśeṣa- karaṇo mīlitekṣaṇaḥ mṛṣā-samādhir āhosvit kiṁ nu syāt kṣatra-bandhubhiḥ
11832tasya putro ’titejasvī viharan bālako ’rbhakaiḥ rājñāghaṁ prāpitaṁ tātaṁ śrutvā tatredam abravīt
11833aho adharmaḥ pālānāṁ pīvnāṁ bali-bhujām iva svāminy aghaṁ yad dāsānāṁ dvāra-pānāṁ śunām iva
11834brāhmaṇaiḥ kṣatra-bandhur hi gṛha-pālo nirūpitaḥ sa kathaṁ tad-gṛhe dvāḥ-sthaḥ sabhāṇḍaṁ bhoktum arhati
11835kṛṣṇe gate bhagavati śāstary utpatha-gāminām tad bhinna-setūn adyāhaṁ śāsmi paśyata me balam
11836ity uktvā roṣa-tāmrākṣo vayasyān ṛṣi-bālakaḥ kauśiky-āpa upaspṛśya vāg-vajraṁ visasarja ha
11837iti laṅghita-maryādaṁ takṣakaḥ saptame ’hani daṅkṣyati sma kulāṅgāraṁ codito me tata-druham
11838tato ’bhyetyāśramaṁ bālo gale sarpa-kalevaram pitaraṁ vīkṣya duḥkhārto mukta-kaṇṭho ruroda ha
11839sa vā āṅgiraso brahman śrutvā suta-vilāpanam unmīlya śanakair netre dṛṣṭvā cāṁse mṛtoragam
11840visṛjya taṁ ca papraccha vatsa kasmād dhi rodiṣi kena vā te ’pakṛtam ity uktaḥ sa nyavedayat
11841niśamya śaptam atad-arhaṁ narendraṁ sa brāhmaṇo nātmajam abhyanandat aho batāṁho mahad adya te kṛtam alpīyasi droha urur damo dhṛtaḥ
11842na vai nṛbhir nara-devaṁ parākhyaṁ sammātum arhasy avipakva-buddhe yat-tejasā durviṣaheṇa guptā vindanti bhadrāṇy akutobhayāḥ prajāḥ
11843alakṣyamāṇe nara-deva-nāmni rathāṅga-pāṇāv ayam aṅga lokaḥ tadā hi caura-pracuro vinaṅkṣyaty arakṣyamāṇo ’vivarūthavat kṣaṇāt
11844tad adya naḥ pāpam upaity ananvayaṁ yan naṣṭa-nāthasya vasor vilumpakāt parasparaṁ ghnanti śapanti vṛñjate paśūn striyo ’rthān puru-dasyavo janāḥ
11845tadārya-dharmaḥ pravilīyate nṛṇāṁ varṇāśramācāra-yutas trayīmayaḥ tato ’rtha-kāmābhiniveśitātmanāṁ śunāṁ kapīnām iva varṇa-saṅkaraḥ
11846dharma-pālo nara-patiḥ sa tu samrāḍ bṛhac-chravāḥ sākṣān mahā-bhāgavato rājarṣir haya-medhayāṭ kṣut-tṛṭ-śrama-yuto dīno naivāsmac chāpam arhati
11847apāpeṣu sva-bhṛtyeṣu bālenāpakva-buddhinā pāpaṁ kṛtaṁ tad bhagavān sarvātmā kṣantum arhati
11848tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api nāsya tat pratikurvanti tad-bhaktāḥ prabhavo ’pi hi
11849iti putra-kṛtāghena so ’nutapto mahā-muniḥ svayaṁ viprakṛto rājñā naivāghaṁ tad acintayat
11850prāyaśaḥ sādhavo loke parair dvandveṣu yojitāḥ na vyathanti na hṛṣyanti yata ātmā ’guṇāśrayaḥ
Donate to Bhaktivedanta Library