Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 16 - How Parīkṣit Received the Age of Kali >>

    Index        Transliteration        Devanagari        Description    
1161sūta uvāca tataḥ parīkṣid dvija-varya-śikṣayā mahīṁ mahā-bhāgavataḥ śaśāsa ha yathā hi sūtyām abhijāta-kovidāḥ samādiśan vipra mahad-guṇas tathā
1162sa uttarasya tanayām upayema irāvatīm janamejayādīṁś caturas tasyām utpādayat sutān
1163ājahārāśva-medhāṁs trīn gaṅgāyāṁ bhūri-dakṣiṇān śāradvataṁ guruṁ kṛtvā devā yatrākṣi-gocarāḥ
1164nijagrāhaujasā vīraḥ kaliṁ digvijaye kvacit nṛpa-liṅga-dharaṁ śūdraṁ ghnantaṁ go-mithunaṁ padā
1165śaunaka uvāca kasya hetor nijagrāha kaliṁ digvijaye nṛpaḥ nṛdeva-cihna-dhṛk śūdra- ko ’sau gāṁ yaḥ padāhanat tat kathyatāṁ mahā-bhāga yadi kṛṣṇa-kathāśrayam
1166athavāsya padāmbhoja- makaranda-lihāṁ satām kim anyair asad-ālāpair āyuṣo yad asad-vyayaḥ
1167kṣudrāyuṣāṁ nṛṇām aṅga martyānām ṛtam icchatām ihopahūto bhagavān mṛtyuḥ śāmitra-karmaṇi
1168na kaścin mriyate tāvad yāvad āsta ihāntakaḥ etad-arthaṁ hi bhagavān āhūtaḥ paramarṣibhiḥ aho nṛ-loke pīyeta hari-līlāmṛtaṁ vacaḥ
1169mandasya manda-prajñasya vayo mandāyuṣaś ca vai nidrayā hriyate naktaṁ divā ca vyartha-karmabhiḥ
11610sūta uvāca yadā parīkṣit kuru-jāṅgale ’vasat kaliṁ praviṣṭaṁ nija-cakravartite niśamya vārtām anatipriyāṁ tataḥ śarāsanaṁ saṁyuga-śauṇḍir ādade
11611svalaṅkṛtaṁ śyāma-turaṅga-yojitaṁ rathaṁ mṛgendra-dhvajam āśritaḥ purāt vṛto rathāśva-dvipapatti-yuktayā sva-senayā digvijayāya nirgataḥ
11612bhadrāśvaṁ ketumālaṁ ca bhārataṁ cottarān kurūn kimpuruṣādīni varṣāṇi vijitya jagṛhe balim
11613-15tatra tatropaśṛṇvānaḥ sva-pūrveṣāṁ mahātmanām pragīyamāṇaṁ ca yaśaḥ kṛṣṇa-māhātmya-sūcakam ātmānaṁ ca paritrātam aśvatthāmno ’stra-tejasaḥ snehaṁ ca vṛṣṇi-pārthānāṁ teṣāṁ bhaktiṁ ca keśave tebhyaḥ parama-santuṣṭaḥ prīty-ujjṛmbhita-locanaḥ mahā-dhanāni vāsāṁsi dadau hārān mahā-manāḥ
11616sārathya-pāraṣada-sevana-sakhya-dautya- vīrāsanānugamana-stavana-praṇāmān snigdheṣu pāṇḍuṣu jagat-praṇatiṁ ca viṣṇor bhaktiṁ karoti nṛ-patiś caraṇāravinde
11617tasyaivaṁ vartamānasya pūrveṣāṁ vṛttim anvaham nātidūre kilāścaryaṁ yad āsīt tan nibodha me
11618dharmaḥ padaikena caran vicchāyām upalabhya gām pṛcchati smāśru-vadanāṁ vivatsām iva mātaram
11619dharma uvāca kaccid bhadre ’nāmayam ātmanas te vicchāyāsi mlāyateṣan mukhena ālakṣaye bhavatīm antarādhiṁ dūre bandhuṁ śocasi kañcanāmba
11620pādair nyūnaṁ śocasi maika-pādam ātmānaṁ vā vṛṣalair bhokṣyamāṇam āho surādīn hṛta-yajña-bhāgān prajā uta svin maghavaty avarṣati
11621arakṣyamāṇāḥ striya urvi bālān śocasy atho puruṣādair ivārtān vācaṁ devīṁ brahma-kule kukarmaṇy abrahmaṇye rāja-kule kulāgryān
11622kiṁ kṣatra-bandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tair avaropitāni itas tato vāśana-pāna-vāsaḥ- snāna-vyavāyonmukha-jīva-lokam
11623yadvāmba te bhūri-bharāvatāra- kṛtāvatārasya harer dharitri antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇa-vilambitāni
11624idaṁ mamācakṣva tavādhi-mūlaṁ vasundhare yena vikarśitāsi kālena vā te balināṁ balīyasā surārcitaṁ kiṁ hṛtam amba saubhagam
11625dharaṇy uvāca bhavān hi veda tat sarvaṁ yan māṁ dharmānupṛcchasi caturbhir vartase yena pādair loka-sukhāvahaiḥ
11626-30satyaṁ śaucaṁ dayā kṣāntis tyāgaḥ santoṣa ārjavam śamo damas tapaḥ sāmyaṁ titikṣoparatiḥ śrutam jñānaṁ viraktir aiśvaryaṁ śauryaṁ tejo balaṁ smṛtiḥ svātantryaṁ kauśalaṁ kāntir dhairyaṁ mārdavam eva ca prāgalbhyaṁ praśrayaḥ śīlaṁ saha ojo balaṁ bhagaḥ gāmbhīryaṁ sthairyam āstikyaṁ kīrtir māno ’nahaṅkṛtiḥ ete cānye ca bhagavan nityā yatra mahā-guṇāḥ prārthyā mahattvam icchadbhir na viyanti sma karhicit tenāhaṁ guṇa-pātreṇa śrī-nivāsena sāmpratam śocāmi rahitaṁ lokaṁ pāpmanā kalinekṣitam
11631ātmānaṁ cānuśocāmi bhavantaṁ cāmarottamam devān pitṝn ṛṣīn sādhūn sarvān varṇāṁs tathāśramān
11632-33brahmādayo bahu-tithaṁ yad-apāṅga-mokṣa- kāmās tapaḥ samacaran bhagavat-prapannāḥ sā śrīḥ sva-vāsam aravinda-vanaṁ vihāya yat-pāda-saubhagam alaṁ bhajate ’nuraktā tasyāham abja-kuliśāṅkuśa-ketu-ketaiḥ śrīmat-padair bhagavataḥ samalaṅkṛtāṅgī trīn atyaroca upalabhya tato vibhūtiṁ lokān sa māṁ vyasṛjad utsmayatīṁ tad-ante
11634yo vai mamātibharam āsura-vaṁśa-rājñām akṣauhiṇī-śatam apānudad ātma-tantraḥ tvāṁ duḥstham ūna-padam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhrad aṅgam
11635kā vā saheta virahaṁ puruṣottamasya premāvaloka-rucira-smita-valgu-jalpaiḥ sthairyaṁ samānam aharan madhu-māninīnāṁ romotsavo mama yad-aṅghri-viṭaṅkitāyāḥ
11636tayor evaṁ kathayatoḥ pṛthivī-dharmayos tadā parīkṣin nāma rājarṣiḥ prāptaḥ prācīṁ sarasvatīm
Donate to Bhaktivedanta Library