Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 1 - Creation
<<
14 - The Disappearance of Lord Kṛṣṇa
>>
Index
Transliteration
Devanagari
Description
1..14..1
सूत उवाच
सम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षया
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्
1..14..2
व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः
ददर्श घोररूपाणि निमित्तानि कुरूद्वहः
1..14..3
कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः
पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम्
1..14..4
जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम्
पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम्
1..14..5
निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम्
लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः
1..14..6
युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज्
ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्
1..14..7
गताः सप्ताधुना मासा भीमसेन तवानुजः
नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा
1..14..8
अपि देवर्षिणादिष्टः स कालोऽयमुपस्थितः
यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति
1..14..9
यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः
आसन्सपत्नविजयो लोकाश्च यदनुग्रहात्
1..14..10
पश्योत्पातान्नरव्याघ्र दिव्यान्भौमान्सदैहिकान्
दारुणान्शंसतोऽदूराद्भयं नो बुद्धिमोहनम्
1..14..11
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः
वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम्
1..14..12
शिवैषोद्यन्तमादित्यमभिरौत्यनलानना
मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत्
1..14..13
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे
वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम
1..14..14
मृत्युदूतः कपोतोऽयमुलूकः कम्पयन्मनः
प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यमिच्छतः
1..14..15
धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः
निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः
1..14..16
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः
असृग्वर्षन्ति जलदा बीभत्समिव सर्वतः
1..14..17
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि
ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी
1..14..18
नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च
न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति
1..14..19
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः
रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे
1..14..20
दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च
इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः
भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः
1..14..21
मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः
अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा
1..14..22
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा
राज्ञः प्रत्यागमद्ब्रह्मन्यदुपुर्याः कपिध्वजः
1..14..23
तं पादयोर्निपतितमयथापूर्वमातुरम्
अधोवदनमब्बिन्दून्सृजन्तं नयनाब्जयोः
1..14..24
विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः
पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम्
1..14..25
युधिष्ठिर उवाच
कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते
मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः
1..14..26
शूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषः
मातुलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः
1..14..27
सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः
आसते सस्नुषाः क्षेमंदेवकीप्रमुखाः स्वयम्
1..14..28-29
कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुजः
हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः
आसते कुशलं कच्चिद्ये च शत्रुजिदादयः
कच्चिदास्ते सुखं रामो भगवान्सात्वतां प्रभुः
1..14..30
प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः
गम्भीररयोऽनिरुद्धो वर्धते भगवानुत
1..14..31
सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः
अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः
1..14..32-33
तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः
सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः
अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः
अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः
1..14..34
भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः
कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः
1..14..35-36
मङ्गलाय च लोकानां क्षेमाय च भवाय च
आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान्
यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः
क्रीडन्ति परमानन्दं महापौरुषिका इव
1..14..37
यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः
निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः
1..14..38
यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः
अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात्सभां सुधर्मां सुरसत्तमोचिताम्
1..14..39
कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे
अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः
1..14..40
कच्चिन्नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः
न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम्
1..14..41
कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम्
शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः
1..14..42
कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम्
पराजितो वाथ भवान्नोत्तमैर्नासमैः पथि
1..14..43
अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान्वृद्धबालकान्
जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम्
1..14..44
कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना
शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक्
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library