Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 13 - Dhṛtarāṣṭra Quits Home >>

    Index        Transliteration        Devanagari        Description    
1131sūta uvāca viduras tīrtha-yātrāyāṁ maitreyād ātmano gatim jñātvāgād dhāstinapuraṁ tayāvāpta-vivitsitaḥ
1132yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ jātaika-bhaktir govinde tebhyaś copararāma ha
1133-4taṁ bandhum āgataṁ dṛṣṭvā dharma-putraḥ sahānujaḥ dhṛtarāṣṭro yuyutsuś ca sūtaḥ śāradvataḥ pṛthā gāndhārī draupadī brahman subhadrā cottarā kṛpī anyāś ca jāmayaḥ pāṇḍor jñātayaḥ sasutāḥ striyaḥ
1135pratyujjagmuḥ praharṣeṇa prāṇaṁ tanva ivāgatam abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ
1136mumucuḥ prema-bāṣpaughaṁ virahautkaṇṭhya-kātarāḥ rājā tam arhayāṁ cakre kṛtāsana-parigraham
1137taṁ bhuktavantaṁ viśrāntam āsīnaṁ sukham āsane praśrayāvanato rājā prāha teṣāṁ ca śṛṇvatām
1138yudhiṣṭhira uvāca api smaratha no yuṣmat- pakṣa-cchāyā-samedhitān vipad-gaṇād viṣāgnyāder mocitā yat samātṛkāḥ
1139kayā vṛttyā vartitaṁ vaś caradbhiḥ kṣiti-maṇḍalam tīrthāni kṣetra-mukhyāni sevitānīha bhūtale
11310bhavad-vidhā bhāgavatās tīrtha-bhūtāḥ svayaṁ vibho tīrthī-kurvanti tīrthāni svāntaḥ-sthena gadābhṛtā
11311api naḥ suhṛdas tāta bāndhavāḥ kṛṣṇa-devatāḥ dṛṣṭāḥ śrutā vā yadavaḥ sva-puryāṁ sukham āsate
11312ity ukto dharma-rājena sarvaṁ tat samavarṇayat yathānubhūtaṁ kramaśo vinā yadu-kula-kṣayam
11313nanv apriyaṁ durviṣahaṁ nṛṇāṁ svayam upasthitam nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ
11314kañcit kālam athāvātsīt sat-kṛto devavat sukham bhrātur jyeṣṭhasya śreyas-kṛt sarveṣāṁ sukham āvahan
11315abibhrad aryamā daṇḍaṁ yathāvad agha-kāriṣu yāvad dadhāra śūdratvaṁ śāpād varṣa-śataṁ yamaḥ
11316yudhiṣṭhiro labdha-rājyo dṛṣṭvā pautraṁ kulan-dharam bhrātṛbhir loka-pālābhair mumude parayā śriyā
11317evaṁ gṛheṣu saktānāṁ pramattānāṁ tad-īhayā atyakrāmad avijñātaḥ kālaḥ parama-dustaraḥ
11318viduras tad abhipretya dhṛtarāṣṭram abhāṣata rājan nirgamyatāṁ śīghraṁ paśyedaṁ bhayam āgatam
11319pratikriyā na yasyeha kutaścit karhicit prabho sa eṣa bhagavān kālaḥ sarveṣāṁ naḥ samāgataḥ
11320yena caivābhipanno ’yaṁ prāṇaiḥ priyatamair api janaḥ sadyo viyujyeta kim utānyair dhanādibhiḥ
11321pitṛ-bhrātṛ-suhṛt-putrā hatās te vigataṁ vayam ātmā ca jarayā grastaḥ para-geham upāsase
11322andhaḥ puraiva vadhiro manda-prajñāś ca sāmprataṁ viśīrṇa-danto mandāgniḥ sarāgaḥ kapham udvahan
11323aho mahīyasī jantor jīvitāśā yathā bhavān bhīmāpavarjitaṁ piṇḍam ādatte gṛha-pālavat
11324agnir nisṛṣṭo dattaś ca garo dārāś ca dūṣitāḥ hṛtaṁ kṣetraṁ dhanaṁ yeṣāṁ tad-dattair asubhiḥ kiyat
11325tasyāpi tava deho ’yaṁ kṛpaṇasya jijīviṣoḥ paraity anicchato jīrṇo jarayā vāsasī iva
11326gata-svārtham imaṁ dehaṁ virakto mukta-bandhanaḥ avijñāta-gatir jahyāt sa vai dhīra udāhṛtaḥ
11327yaḥ svakāt parato veha jāta-nirveda ātmavān hṛdi kṛtvā hariṁ gehāt pravrajet sa narottamaḥ
11328athodīcīṁ diśaṁ yātu svair ajñāta-gatir bhavān ito ’rvāk prāyaśaḥ kālaḥ puṁsāṁ guṇa-vikarṣaṇaḥ
11329evaṁ rājā vidureṇānujena prajñā-cakṣur bodhita ājamīḍhaḥ chittvā sveṣu sneha-pāśān draḍhimno niścakrāma bhrātṛ-sandarśitādhvā
11330patiṁ prayāntaṁ subalasya putrī pati-vratā cānujagāma sādhvī himālayaṁ nyasta-daṇḍa-praharṣaṁ manasvinām iva sat samprahāraḥ
11331ajāta-śatruḥ kṛta-maitro hutāgnir viprān natvā tila-go-bhūmi-rukmaiḥ gṛhaṁ praviṣṭo guru-vandanāya na cāpaśyat pitarau saubalīṁ ca
11332tatra sañjayam āsīnaṁ papracchodvigna-mānasaḥ gāvalgaṇe kva nas tāto vṛddho hīnaś ca netrayoḥ
11333ambā ca hata-putrārtā pitṛvyaḥ kva gataḥ suhṛt api mayy akṛta-prajñe hata-bandhuḥ sa bhāryayā
11334āśaṁsamānaḥ śamalaṁ gaṅgāyāṁ duḥkhito ’patat pitary uparate pāṇḍau sarvān naḥ suhṛdaḥ śiśūn arakṣatāṁ vyasanataḥ pitṛvyau kva gatāv itaḥ
11335sūta uvāca kṛpayā sneha-vaiklavyāt  sūto viraha-karśitaḥ ātmeśvaram acakṣāṇo  na pratyāhātipīḍitaḥ
11336vimṛjyāśrūṇi pāṇibhyāṁ viṣṭabhyātmānam ātmanā ajāta-śatruṁ pratyūce prabhoḥ pādāv anusmaran
11337sañjaya uvāca nāhaṁ veda vyavasitaṁ pitror vaḥ kula-nandana gāndhāryā vā mahā-bāho muṣito ’smi mahātmabhiḥ
11338athājagāma bhagavān nāradaḥ saha-tumburuḥ pratyutthāyābhivādyāha sānujo ’bhyarcayan munim
11339yudhiṣṭhira uvāca nāhaṁ veda gatiṁ pitror bhagavan kva gatāv itaḥ ambā vā hata-putrārtā kva gatā ca tapasvinī
11340karṇadhāra ivāpāre bhagavān pāra-darśakaḥ athābabhāṣe bhagavān nārado muni-sattamaḥ
11341nārada uvāca mā kañcana śuco rājan yad īśvara-vaśaṁ jagat lokāḥ sapālā yasyeme vahanti balim īśituḥ sa saṁyunakti bhūtāni sa eva viyunakti ca
11342yathā gāvo nasi protās tantyāṁ baddhāś ca dāmabhiḥ vāk-tantyāṁ nāmabhir baddhā vahanti balim īśituḥ
11343yathā krīḍopaskarāṇāṁ saṁyoga-vigamāv iha icchayā krīḍituḥ syātāṁ tathaiveśecchayā nṛṇām
11344yan manyase dhruvaṁ lokam adhruvaṁ vā na cobhayam sarvathā na hi śocyās te snehād anyatra mohajāt
11345tasmāj jahy aṅga vaiklavyam ajñāna-kṛtam ātmanaḥ kathaṁ tv anāthāḥ kṛpaṇā varteraṁs te ca māṁ vinā
11346kāla-karma-guṇādhīno deho ’yaṁ pāñca-bhautikaḥ katham anyāṁs tu gopāyet sarpa-grasto yathā param
11347ahastāni sahastānām apadāni catuṣ-padām phalgūni tatra mahatāṁ jīvo jīvasya jīvanam
11348tad idaṁ bhagavān rājann eka ātmātmanāṁ sva-dṛk antaro ’nantaro bhāti paśya taṁ māyayorudhā
11349so ’yam adya mahārāja bhagavān bhūta-bhāvanaḥ kāla-rūpo ’vatīrṇo ’syām abhāvāya sura-dviṣām
11350niṣpāditaṁ deva-kṛtyam avaśeṣaṁ pratīkṣate tāvad yūyam avekṣadhvaṁ bhaved yāvad iheśvaraḥ
11351dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca sva-bhāryayā dakṣiṇena himavata ṛṣīṇām āśramaṁ gataḥ
11352srotobhiḥ saptabhir yā vai svardhunī saptadhā vyadhāt saptānāṁ prītaye nānā sapta-srotaḥ pracakṣate
11353snātvānusavanaṁ tasmin hutvā cāgnīn yathā-vidhi ab-bhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ
11354jitāsano jita-śvāsaḥ pratyāhṛta-ṣaḍ-indriyaḥ hari-bhāvanayā dhvasta- rajaḥ-sattva-tamo-malaḥ
11355vijñānātmani saṁyojya kṣetrajñe pravilāpya tam brahmaṇy ātmānam ādhāre ghaṭāmbaram ivāmbare
11356dhvasta-māyā-guṇodarko niruddha-karaṇāśayaḥ nivartitākhilāhāra āste sthāṇur ivācalaḥ tasyāntarāyo maivābhūḥ sannyastākhila-karmaṇaḥ
11357sa vā adyatanād rājan parataḥ pañcame ’hani kalevaraṁ hāsyati svaṁ tac ca bhasmī-bhaviṣyati
11358dahyamāne ’gnibhir dehe patyuḥ patnī sahoṭaje bahiḥ sthitā patiṁ sādhvī tam agnim anu vekṣyati
11359viduras tu tad āścaryaṁ niśāmya kuru-nandana harṣa-śoka-yutas tasmād gantā tīrtha-niṣevakaḥ
11360ity uktvāthāruhat svargaṁ nāradaḥ saha-tumburuḥ yudhiṣṭhiro vacas tasya hṛdi kṛtvājahāc chucaḥ
Donate to Bhaktivedanta Library