|
1121 | | śaunaka uvāca aśvatthāmnopasṛṣṭena brahma-śīrṣṇoru-tejasā uttarāyā hato garbha īśenājīvitaḥ punaḥ |
1122 | | tasya janma mahā-buddheḥ karmāṇi ca mahātmanaḥ nidhanaṁ ca yathaivāsīt sa pretya gatavān yathā |
1123 | | tad idaṁ śrotum icchāmo gadituṁ yadi manyase brūhi naḥ śraddadhānānāṁ yasya jñānam adāc chukaḥ |
1124 | | sūta uvāca apīpalad dharma-rājaḥ pitṛvad rañjayan prajāḥ niḥspṛhaḥ sarva-kāmebhyaḥ kṛṣṇa-pādānusevayā |
1125 | | sampadaḥ kratavo lokā mahiṣī bhrātaro mahī jambudvīpādhipatyaṁ ca yaśaś ca tri-divaṁ gatam |
1126 | | kiṁ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ adhijahrur mudaṁ rājñaḥ kṣudhitasya yathetare |
1127 | | mātur garbha-gato vīraḥ sa tadā bhṛgu-nandana dadarśa puruṣaṁ kañcid dahyamāno ’stra-tejasā |
1128 | | aṅguṣṭha-mātram amalaṁ sphurat-puraṭa-maulinam apīvya-darśanaṁ śyāmaṁ taḍid vāsasam acyutam |
1129 | | śrīmad-dīrgha-catur-bāhuṁ tapta-kāñcana-kuṇḍalam kṣatajākṣaṁ gadā-pāṇim ātmanaḥ sarvato diśam paribhramantam ulkābhāṁ bhrāmayantaṁ gadāṁ muhuḥ |
11210 | | astra-tejaḥ sva-gadayā nīhāram iva gopatiḥ vidhamantaṁ sannikarṣe paryaikṣata ka ity asau |
11211 | | vidhūya tad ameyātmā bhagavān dharma-gub vibhuḥ miṣato daśamāsasya tatraivāntardadhe hariḥ |
11212 | | tataḥ sarva-guṇodarke sānukūla-grahodaye jajñe vaṁśa-dharaḥ pāṇḍor bhūyaḥ pāṇḍur ivaujasā |
11213 | | tasya prīta-manā rājā viprair dhaumya-kṛpādibhiḥ jātakaṁ kārayām āsa vācayitvā ca maṅgalam |
11214 | | hiraṇyaṁ gāṁ mahīṁ grāmān hasty-aśvān nṛpatir varān prādāt svannaṁ ca viprebhyaḥ prajā-tīrthe sa tīrthavit |
11215 | | tam ūcur brāhmaṇās tuṣṭā rājānaṁ praśrayānvitam eṣa hy asmin prajā-tantau purūṇāṁ pauravarṣabha |
11216 | | daivenāpratighātena śukle saṁsthām upeyuṣi rāto vo ’nugrahārthāya viṣṇunā prabhaviṣṇunā |
11217 | | tasmān nāmnā viṣṇu-rāta iti loke bhaviṣyati na sandeho mahā-bhāga mahā-bhāgavato mahān |
11218 | | śrī-rājovāca apy eṣa vaṁśyān rājarṣīn puṇya-ślokān mahātmanaḥ anuvartitā svid yaśasā sādhu-vādena sattamāḥ |
11219 | | brāhmaṇā ūcuḥ pārtha prajāvitā sākṣād ikṣvākur iva mānavaḥ brahmaṇyaḥ satya-sandhaś ca rāmo dāśarathir yathā |
11220 | | eṣa dātā śaraṇyaś ca yathā hy auśīnaraḥ śibiḥ yaśo vitanitā svānāṁ dauṣyantir iva yajvanām |
11221 | | dhanvinām agraṇīr eṣa tulyaś cārjunayor dvayoḥ hutāśa iva durdharṣaḥ samudra iva dustaraḥ |
11222 | | mṛgendra iva vikrānto niṣevyo himavān iva titikṣur vasudhevāsau sahiṣṇuḥ pitarāv iva |
11223 | | pitāmaha-samaḥ sāmye prasāde giriśopamaḥ āśrayaḥ sarva-bhūtānāṁ yathā devo ramāśrayaḥ |
11224 | | sarva-sad-guṇa-māhātmye eṣa kṛṣṇam anuvrataḥ rantideva ivodāro yayātir iva dhārmikaḥ |
11225 | | dhṛtyā bali-samaḥ kṛṣṇe prahrāda iva sad-grahaḥ āhartaiṣo ’śvamedhānāṁ vṛddhānāṁ paryupāsakaḥ |
11226 | | rājarṣīṇāṁ janayitā śāstā cotpatha-gāminām nigrahītā kaler eṣa bhuvo dharmasya kāraṇāt |
11227 | | takṣakād ātmano mṛtyuṁ dvija-putropasarjitāt prapatsyata upaśrutya mukta-saṅgaḥ padaṁ hareḥ |
11228 | | jijñāsitātma-yāthārthyo muner vyāsa-sutād asau hitvedaṁ nṛpa gaṅgāyāṁ yāsyaty addhākutobhayam |
11229 | | iti rājña upādiśya viprā jātaka-kovidāḥ labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān |
11230 | | sa eṣa loke vikhyātaḥ parīkṣid iti yat prabhuḥ pūrvaṁ dṛṣṭam anudhyāyan parīkṣeta nareṣv iha |
11231 | | sa rāja-putro vavṛdhe āśu śukla ivoḍupaḥ āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhir iva so ’nvaham |
11232 | | yakṣyamāṇo ’śvamedhena jñāti-droha-jihāsayā rājā labdha-dhano dadhyau nānyatra kara-daṇḍayoḥ |
11233 | | tad abhipretam ālakṣya bhrātaro ’cyuta-coditāḥ dhanaṁ prahīṇam ājahrur udīcyāṁ diśi bhūriśaḥ |
11234 | | tena sambhṛta-sambhāro dharma-putro yudhiṣṭhiraḥ vājimedhais tribhir bhīto yajñaiḥ samayajad dharim |
11235 | | āhūto bhagavān rājñā yājayitvā dvijair nṛpam uvāsa katicin māsān suhṛdāṁ priya-kāmyayā |
11236 | | tato rājñābhyanujñātaḥ kṛṣṇayā saha-bandhubhiḥ yayau dvāravatīṁ brahman sārjuno yadubhir vṛtaḥ |
|