|
Śrīmad-Bhāgavatam
<< Canto 1, Creation >> << 10 - Departure of Lord Kṛṣṇa for Dvārakā >>
<< VERSE 18 >>
उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि
uddhavaḥ sātyakiś caiva vyajane paramādbhute vikīryamāṇaḥ kusumai reje madhu-patiḥ pathi
WORD BY WORD
uddhavaḥ a cousin-brother of Kṛṣṇa’s; sātyakiḥ His driver; ca and; eva certainly; vyajane engaged in fanning; parama-adbhute decorative; vikīryamāṇaḥ seated on scattered; kusumaiḥ flowers all around; reje commanded; madhu-patiḥ the master of Madhu (Kṛṣṇa); pathi on the road;
TRANSLATION
| Uddhava and Sātyaki began to fan the Lord with decorated fans, and the Lord, as the master of Madhu, seated on scattered flowers, commanded them along the road.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |