Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 1 - Questions by the Sages >>

    Index        Transliteration        Devanagari        Description    
1.1.1oṁ namo bhagavate vāsudevāya janmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭ tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ tejo-vāri-mṛdāṁ yathā vinimayo yatra tri-sargo ’mṛṣā dhāmnā svena sadā nirasta-kuhakaṁ satyaṁ paraṁ dhīmahi
1.1.2dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ vedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanam śrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥ sadyo hṛdy avarudhyate ’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt
1.1.3nigama-kalpa-taror galitaṁ phalaṁ śuka-mukhād amṛta-drava-saṁyutam pibata bhāgavataṁ rasam ālayam muhur aho rasikā bhuvi bhāvukāḥ
1.1.4naimiṣe ’nimiṣa-kṣetre ṛṣayaḥ śaunakādayaḥ satraṁ svargāya lokāya sahasra-samam āsata
1.1.5ta ekadā tu munayaḥ prātar huta-hutāgnayaḥ sat-kṛtaṁ sūtam āsīnaṁ papracchur idam ādarāt
1.1.6ṛṣaya ūcuḥ tvayā khalu purāṇāni setihāsāni cānagha ākhyātāny apy adhītāni dharma-śāstrāṇi yāny uta
117yāni veda-vidāṁ śreṣṭho bhagavān bādarāyaṇaḥ anye ca munayaḥ sūta parāvara-vido viduḥ
118vettha tvaṁ saumya tat sarvaṁ tattvatas tad-anugrahāt brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta
119tatra tatrāñjasāyuṣman bhavatā yad viniścitam puṁsām ekāntataḥ śreyas tan naḥ śaṁsitum arhasi
1110prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ mandāḥ sumanda-matayo manda-bhāgyā hy upadrutāḥ
1111bhūrīṇi bhūri-karmāṇi śrotavyāni vibhāgaśaḥ ataḥ sādho ’tra yat sāraṁ samuddhṛtya manīṣayā brūhi bhadrāya bhūtānām yenātmā suprasīdati
1112sūta jānāsi bhadraṁ te bhagavān sātvatāṁ patiḥ devakyāṁ vasudevasya jāto yasya cikīrṣayā
1113tan naḥ śuśrūṣamāṇānām arhasy aṅgānuvarṇitum yasyāvatāro bhūtānāṁ kṣemāya ca bhavāya ca
1114āpannaḥ saṁsṛtiṁ ghorāṁ yan-nāma vivaśo gṛṇan tataḥ sadyo vimucyeta yad bibheti svayaṁ bhayam
1115yat-pāda-saṁśrayāḥ sūta munayaḥ praśamāyanāḥ sadyaḥ punanty upaspṛṣṭāḥ svardhuny-āpo ’nusevayā
1116ko vā bhagavatas tasya puṇya-ślokeḍya-karmaṇaḥ śuddhi-kāmo na śṛṇuyād yaśaḥ kali-malāpaham
1117tasya karmāṇy udārāṇi parigītāni sūribhiḥ brūhi naḥ śraddadhānānāṁ līlayā dadhataḥ kalāḥ
1118athākhyāhi harer dhīmann avatāra-kathāḥ śubhāḥ līlā vidadhataḥ svairam īśvarasyātma-māyayā
1119vayaṁ tu na vitṛpyāma uttama-śloka-vikrame yac-chṛṇvatāṁ rasa-jñānāṁ svādu svādu pade pade
1120kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ atimartyāni bhagavān gūḍhaḥ kapaṭa-mānuṣaḥ
1121kalim āgatam ājñāya kṣetre ’smin vaiṣṇave vayam āsīnā dīrgha-satreṇa kathāyāṁ sakṣaṇā hareḥ
1122tvaṁ naḥ sandarśito dhātrā dustaraṁ nistitīrṣatām kaliṁ sattva-haraṁ puṁsāṁ karṇa-dhāra ivārṇavam
1123brūhi yogeśvare kṛṣṇe brahmaṇye dharma-varmaṇi svāṁ kāṣṭhām adhunopete dharmaḥ kaṁ śaraṇaṁ gataḥ
Donate to Bhaktivedanta Library