Śrī Kṛṣṇa Upaniṣad -
<< - Chapter 2 >>
    Index        Transliteration        Devanagari    
2.1śeṣo ha vai vāsudevāt saṁkarṣaṇo nāma jīva āsīt .so'kāmayata prajāḥ sr̥jeyeti
2.2tataḥ pradyumnasaṁjñaka āsīt .tasmāt ahaṁkāranāmāniruddho hiraṇyagarbho'jāyata .tasmāt daśa prajāpatayo marīcyādyāḥ .sthāṇudakṣakardamapriyavratottanapādavāyavo vyajāyanta .tebhyoḥ sarvāṇi bhūtāni ca .tasmāccheṣādeva sarvāṇi ca bhūtāni samutpadyante .tasminneva pralīyante
2.3sa eva bahudhā jāyamānaḥ sarvān paripāti .sa eva kādraveyo vyākaraṇajyotiṣādiśāstraṇi nirmimāṇo .bahubhirmumukṣubhirupāsyamāno'khilāṁ bhuvamekasmin .śīrṣṇa siddhārthavadavadhriyamāṇaḥ sarvairmunibhiḥ .samprārthyamānaḥ sahasraśikharāṇi meroḥ .śirobhirāvāryamāṇo mahāvāyvahaṁkāraṁ nirācakāra
2.4sa eva bhagavān bhagavantaṁ bahudhā viprīyamāṇaḥ akhilena svena .rupeṇa yuge yuge tenaiva jayamānaḥ sa eva saumitriraikṣvākaḥ .sarvāṇi dhānuṣaśāstrāṇi sarvāṇyastraśāstrāṇi bahudhā .viprīyamāno rakṣāṁsi sarvāṇi vinighnaṁścāturvarṇyadharmān pravartayāmāsa
2.5sa eva bhagavān yugasaṁdhikāle śāradābhrasaṁnikāśo rauhineyo vāsudevaḥ .sarvāṇi gadādyāyudhaśāstrāṇi vyācakṣāṇo naikān rājanyamaṇḍalānnirācikīrṣuḥ .bhubhāramakhilaṁ nicakhāna
2.6sa eva bhagavān yuge turiye'pi brahmakule jāyamānaḥ sarva upaniṣadaḥ .uddidhīrṣuḥ sarvāṇi dharmaśāstrāṇi vistārayiṣṇuḥ sarvānapi janān saṁtārayiṣṇuḥ .sarvānapi vaiṣṇavān dharmān vijr̥mbhayan sarvānapi pāṣaṇḍān nicakhāna
2.7sa eṣa jagadantaryāmī .sa eṣa sarvātmakaḥ .sa eva mumukṣubhirdhyeyaḥ .sa eva mokṣapradaḥ .etaṁ smr̥tvā sarvebhyaḥ pāpebhyo mucyate .tannāma saṁkīrtayan viṣṇusāyujyaṁ gacchati
2.8tadetad divā adhīyānaḥ rātrikr̥taṁ pāpaṁ nāśayati .naktamadhīyāno divasakr̥taṁ pāpaṁ nāśayati .tadetadvedānāṁ rahasyaṁ tadetadupaniṣadāṁ rahasyam .etadadhīyānaḥ sarvatratuphalaṁ labhate .śāntimeti manaḥśuddhimeti sarvatīrthaphalaṁ labhate .ya evaṁ veda dehabandhādvimucyate ityupaniṣat
Donate to Bhaktivedanta Library