Śrī Kṛṣṇa Upaniṣad
<< 2 - Chapter 2 >>

<< VERSE 6 >>

स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व उपनिषदः
उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः
सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान् निचखान

sa eva bhagavān yuge turiye'pi brahmakule jāyamānaḥ sarva upaniṣadaḥ
uddidhīrṣuḥ sarvāṇi dharmaśāstrāṇi vistārayiṣṇuḥ sarvānapi janān saṁtārayiṣṇuḥ
sarvānapi vaiṣṇavān dharmān vijr̥mbhayan sarvānapi pāṣaṇḍān nicakhāna

WORD BY WORD

saḥ — He; eva — indeed; bhagavān — the Supreme Personality of Godhead; yuge — in the yuga; turiye — in the fourth; api — even; brahma — in the brāhmaṇas; kule — in a family; jāyamānaḥ — taking birth; sarvā — all; upaniṣadaḥ — the Upanṣads; uddidhīrṣuḥ — desiring to reveal; sarvāni — all; dharma-śāstrāṇi — the dharma-śāstras; vistārayiṣṇuḥ — desiring to preach; sarvān — all; api — even; janān — people; saṅtārayiṣṇuḥ — desiring to deliver; sarvān — all; api — even; vaiṣṇavān — of Lord Viṣṇu; dharmān — the science of devotional service; vijr̥mbhayan — revealing; sarvān — all; api — even; pāṣaṇḍān — blasphemers; nicakhāna — unprooted;

TRANSLATION

In the fourth yuga the Supreme Personality of Godhead takes birth in a brāhmaṇa family. Desiring to teach the message of all the Upanṣads, preach the truths of the dharma-śāstras, and deliver all the people, He preaches all the truths of vaiṣṇava-dharma a and He also uproots all the atheists and offenders.
Donate to Bhaktivedanta Library