Śrī Kṛṣṇa Upaniṣad
<< 2 - Chapter 2 >>

<< VERSE 4 >>

स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन
रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः
सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा
विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्प्रवर्तयामास

sa eva bhagavān bhagavantaṁ bahudhā viprīyamāṇaḥ akhilena svena
rupeṇa yuge yuge tenaiva jayamānaḥ sa eva saumitriraikṣvākaḥ
sarvāṇi dhānuṣaśāstrāṇi sarvāṇyastraśāstrāṇi bahudhā
viprīyamāno rakṣāṁsi sarvāṇi vinighnaṁścāturvarṇyadharmān pravartayāmāsa

WORD BY WORD

saḥ — He; eva — indeed; bhagavān — the Supreme Personality of Godhead; bhagavantam — to the Supreme Personality of Godhead; bahudhā — in many ways; viprīyamāṇaḥ — appearing; akhilena — all; svena — own; rūpeṇa — with form; yuge — yuga; yuge — after yuga; tena — by Him; eva — indeed; jayamānaḥ — taking birth; saumitriḥ — as the son of Sumitrā; aikṣvākaḥ — the descendent of Ikṣvāku; sarvāṇy — all; astra-śāstrāṇi — science of weapons; bahudhā — in many ways; viprīyamānaḥ — manifesting; rakṣāṁsi — demons; sarvāṇi — all; vinighnas — killing; cātur-varṇya-dharmān — the varṇāṣrama-dharma; pravartayām-āsa — manifesting;

TRANSLATION

Lord Śeṣa is the Personality of Godhead. Yuga after yuga He appears in many forms. He took birth as Lakṣmana, the son of Sumitrā and descendent of King Ikṣvāku. Learned in the science of archery and weapons. He killed all the demons and protected varṇāṣrama-dharma.
Donate to Bhaktivedanta Library