Śrī Kṛṣṇa Upaniṣad
<< 2 - Chapter 2 >>

<< VERSE 3 >>

स एव बहुधा जायमानः सर्वान् परिपाति
स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो
बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्
शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः
सम्प्रार्थ्यमानः सहस्रशिखराणि मेरोः
शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार

sa eva bahudhā jāyamānaḥ sarvān paripāti
sa eva kādraveyo vyākaraṇajyotiṣādiśāstraṇi nirmimāṇo
bahubhirmumukṣubhirupāsyamāno'khilāṁ bhuvamekasmin
śīrṣṇa siddhārthavadavadhriyamāṇaḥ sarvairmunibhiḥ
samprārthyamānaḥ sahasraśikharāṇi meroḥ
śirobhirāvāryamāṇo mahāvāyvahaṁkāraṁ nirācakāra

WORD BY WORD

saḥ — He; eva — indeed; bahudhā — in many ways; jāyamānaḥ — bring born; sarvān — all; paripāti — protects; sa — He; eva — indeed; kādraveyaḥ — Lord Śeṣa; vyākaraṇa-jyotiṣādi-śāstraṇi — the scriptures of grammar, astrology and other subjects; nirmimāṇaḥ — creating; bahubhiḥ — with many; mumukṣubhiḥ — desiring liberation; upāsyamānaḥ — being worshiped; akhilām — all; bhuvam — world; ekasmin — in one; śīrṣṇi — on the head; siddhārthavaḥ — like for perfection; avadhriyamāṇaḥ — being understood; sarvaiḥ — by all; munibhiḥ — sages; samprārthyamānaḥ — being offered prayers; sahasra-śikharāṇi — thousand peaks; meroḥ — of Mount Meru; śirobhiḥ — with the heads; avāryamāṇaḥ — covering; mahā-vāyv-ahaṁkāram — eter and false-ego; nirācakāra — created;

TRANSLATION

Lord Śeṣa fathered all living beings. He protects them. He created grammar, astrology, and the other sciences. He is worshiped by the sages that yearn for liberation. He holds the entire universe on His head. The sages know His glories. The sages glorify Him with prayers. With His many heads He eclipses Mount Meru’s thousand peaks. He created the ether and the false ego.
Donate to Bhaktivedanta Library