Śrī Kṛṣṇa Upaniṣad
<< 2 - Chapter 2 >>

<< VERSE 2 >>

ततः प्रद्युम्नसंज्ञक आसीत्
तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत
तस्मात् दश प्रजापतयो मरीच्याद्याः
स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त
तेभ्योः सर्वाणि भूतानि च
तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते
तस्मिन्नेव प्रलीयन्ते

tataḥ pradyumnasaṁjñaka āsīt
tasmāt ahaṁkāranāmāniruddho hiraṇyagarbho'jāyata
tasmāt daśa prajāpatayo marīcyādyāḥ
sthāṇudakṣakardamapriyavratottanapādavāyavo vyajāyanta
tebhyoḥ sarvāṇi bhūtāni ca
tasmāccheṣādeva sarvāṇi ca bhūtāni samutpadyante
tasminneva pralīyante

WORD BY WORD

tataḥ — from him; pradyumna-saṁjñakaḥ — named Pradyumna; āsīt — was; tasmāt — from Him; ahaṅkāra-nāmā — named false-ego; aniruddhaḥ — Aniruddha; hiraṇyagarbhaḥ — Hiraṇyagarbha; jāyata — was born; tasmāt — from him; daśa — the ten; prajāpatayaḥ — Prajāpatis; marīcy-ādyāḥ — headed by Marici; sthāṇu-dakṣa-kardama-priyavratottanapāda-vāyavaḥ — Sthānu, Daksa, Kardama, Priyavrata, Uttānapāda, and Vāyu; vyajāyanta — were born; tebhyaḥ — from them; sarvāṇi — all; bhūtāni — living beings; ca — and; tasmāt — from him; śeṣāt — from Lord Śeṣa; eva — indeed; sarvāṇi — all; ca — and; bhūtāni — living beings; samutpadyante — are born; tasmin — in Him; eva — indeed; pralīyante — merge;

TRANSLATION

From Him was born the person named Pradyumna. From Pradyumna was born Aniruddha, who had the names Ahaṅkara and Hiraṇyagarbha. From Pradyumna were born the ten Prajāpatis, beginning with Marīcī and including Sthānu, Daksa, Kardama, Priyavrata, Uttānapāda, and Vāyu. In this way from Lord Seṣa all living beings were born and into Lord Seṣa they enter (at the time of cosmic devastation).
Donate to Bhaktivedanta Library