Śrī Kṛṣṇa Upaniṣad -
<< - Chapter 1 >>
    Index        Transliteration        Devanagari    
1.0śrīmahāviṣṇuṁ saccidānandalakṣaṇaṁ rāmacandraṁ .dr̥ṣṭvā sarvāṅgasundaraṁ munayo vanavāsino vismitā babhūvuḥ .taṁ hocurno'vadyamavatārānvai gaṇyante āliṅgāmo bhavantamiti .bhavāntare kr̥ṣṇāvatāre yūyaṁ gopikā bhūtva māmāliṅgatha .anye ye'vatārāste hi gopā na strīśca no kuru
1.1anyonyavigrahaṁ dhāryaṁ tavāṅgasparśanādiha .śāśvatasparśayitāsmākaṁ gr̥ṇhīmo'vatārānvayam
1.2rudrādīnāṁ vacaḥ śr̥tvā provāca bhagavānsvayam .aṅgayaṅgaṁ kariṣyāmi bhavadvākyaṁ karomyaham
1.3moditāste surā sarve kr̥takr̥tyādhunā vayam .yo nandaḥ paramānando yaśodo muktigehinī
1.4-5māyā sā trividhā proktā sattvarājasatāmasī .proktā ca sāttvikī rudre bhakte brahmaṇi rājasī .tāmasī daityapakṣeṣu māyā tredhā hyudāhr̥tā .ajeyā vaiṣṇavī māyā japyena ca sutā purā
1.6devakī brahmaputra sā yā vedairupagīyate .nigamo vasudevo yo vedārthaḥ kr̥ṣṇarāmayoḥ
1.7stuvate satataṁ yastu so'vatīrṇo mahītale .vane vr̥ndāvane krīḍaṅgopagopīsuraiḥ saha
1.8gopyo gāva r̥castasya yaṣṭikā kamalāsanaḥ .vaṁśastu bhagavān rudraḥ śr̥ṅgamindraḥ sagosuraḥ
1.9gokulaṁ vanavaikuṇṭhaṁ tāpasāstatra te drumāḥ .lobhakrodhādayo daityāḥ kalikālastiraskr̥taḥ
1.10goparūpo hariḥ sākṣānmāyāvigrahadhāraṇaḥ .durbodhaṁ kuhakaṁ tasya māyayā mohitaṁ jagat
1.11durjayā sā suraiḥ sarvairdhr̥ṣṭirūpo bhavedvijaḥ .rudro yena kr̥to vaṁśastasya māyā jagatkatham
1.12balaṁ jñānaṁ surāṇāṁ vai teṣāṁ jñānaṁ hr̥taṁ kṣaṇāt .śeśanāgo bhavedrāmaḥ kr̥ṣṇo brahmaiva śāśvatam
1.13aṣṭāvaṣṭasahasre dve śatādhikyaḥ striyastathā .r̥copaniṣadastā vai brahmarūpā r̥caḥ striyāḥ
1.14dveṣāścāṇūramallo'yaṁ matsaro muṣṭiko jayaḥ .darpaḥ kuvalayāpīḍo garvo rakṣaḥ khago bakaḥ
1.15dayā sā rohiṇī mātā satyabhāmā dhareti vai .aghāsuro māhāvyādhiḥ kaliḥ kaṁsaḥ sa bhūpatiḥ
1.16-17śamo mitraḥ sudāmā ca satyākroddhavo damaḥ .yaḥ śaṅkhaḥ sa svayaṁ viṣṇurlakṣmīrupo vyavasthitaḥ .dugdhasindhau samutpanno meghaghoṣastu saṁsmr̥taḥ .dugdodadhiḥ kr̥tastena bhagnabhāṇḍo dadhigr̥he
1.18krīḍate bālako bhūtvā pūrvavatsumahodadhau .saṁhārārthaṁ ca śatrūṇāṁ rakṣaṇāya ca saṁsthitaḥ
1.19kr̥pārthe sarvabhūtānāṁ goptāraṁ dharmamātmajam .yatsraṣṭumīśvareṇāsītaccakraṁ brahmarūpadr̥k
1.20jayantīsaṁbhavo vāyuścamaro dharmasaṁjñitaḥ .yasyāsau jvalanābhāsaḥ khaḍgarūpo maheśvaraḥ
1.21kaśyapolūkhalaḥ khyāto rajjurmātā'ditistathā .cakraṁ śaṅkhaṁ ca saṁsiddhiṁ binduṁ ca sarvamūrdhani
1.22yāvanti devarūpāṇi vadanti vibhudhā janāḥ .namanti devarūpebhya evamādi na saṁśayaḥ
1.23gadā ca kāḻikā sākṣātsarvaśatrunibarhiṇī .dhanuḥ śārṅgaṁ svamāyāca śaratkālaḥ subhojanaḥ
1.24abjakāṇḍaṁ jagatbījaṁ dhr̥taṁ pāṇau svalīlayā .garuḍo vaṭabhāṇḍīraḥ sudāmā nārado muniḥ
1.25vr̥ndā bhaktiḥ kriyā buddhīḥ sarvajantuprakāśinī .tasmānna bhinnaṁ nābhinnamābhirbhinno na vai vibhuḥ
1.26bhūmāvuttāritaṁ sarvaṁ vaikuṇṭhaṁ svargavāsinām
Donate to Bhaktivedanta Library