Śrī Kṛṣṇa Upaniṣad
<< 1 - Chapter 1 >>

<< VERSE 8 >>

गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः
वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः

gopyo gāva r̥castasya yaṣṭikā kamalāsanaḥ
vaṁśastu bhagavān rudraḥ śr̥ṅgamindraḥ sagosuraḥ

WORD BY WORD

gopyaḥ — gopīs; gāva — cows; r̥caḥ — personified Vedas; tasya — of Him; yaṣṭikā — stick; kamalāsanaḥ — Brahmā; vaṁśaḥ — flute; tu — indeed; bhagavān — Lord; rudraḥ — Śiva; śr̥ṅgam — horn; indraḥ — Indra; svaghaḥ — Agha; asuraḥ — the demon;

TRANSLATION

The personified Vedas became gopīs and cows, Brahmā became Lord Kṛṣṇa’s stik, Lord Śiva became Lord Kṛṣṇa’s flute, and Indra became Lord Kṛṣṇa’s buffalo-horn bugle. Someone became the demon Aghāsura.
Donate to Bhaktivedanta Library