Śrī Kṛṣṇa Upaniṣad
<< 1 - Chapter 1 >>

<< VERSE 23 >>

गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी
धनुः शार्ङ्गं स्वमायाच शरत्कालः सुभोजनः

gadā ca kāḻikā sākṣātsarvaśatrunibarhiṇī
dhanuḥ śārṅgaṁ svamāyāca śaratkālaḥ subhojanaḥ

WORD BY WORD

ca — and; kāḻikā — time; sākṣāt — directly; sarva-śatru-nibarhiṇī — killing all enemies; dhanuḥ — bow; śārṅgam — Sārṅga; sva-māyā — His Māyā; ca — and; śarat-kālaḥ — autumn time; su-bhojanaḥ — delicious food;

TRANSLATION

Time became Lord Kṛṣṇa’s club, the killer of all enemies. The Lord’s Yogamāyā potency became His Sārṅga bow. The autumn season became His delicious meals.
Donate to Bhaktivedanta Library