Śrī Kṛṣṇa Upaniṣad
<< 1 - Chapter 1 >>

<< VERSE 20 >>

जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः
यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः

jayantīsaṁbhavo vāyuścamaro dharmasaṁjñitaḥ
yasyāsau jvalanābhāsaḥ khaḍgarūpo maheśvaraḥ

WORD BY WORD

jayantī-saṁbhavaḥ — the time of Lord Kṛṣṇa’s birth; vāyuḥ — Vāyu; camaraḥ — camara; dharma-saṁjñitaḥ — named Dharma; yasya — of whom; asau — this; jvalanābhāsaḥ — glittering; khaḍga-rūpaḥ — in the form of a sword; maheśvaraḥ — Lord Śiva;

TRANSLATION

Vāyu became the time of Lord Kṛṣṇa’s birth, Yamarāja became Lord’s Krsna’s cāmara. Lord Śiva became Lord Kṛṣṇa’s glittering sword.
Donate to Bhaktivedanta Library