Śrī Kṛṣṇa Upaniṣad
<< 1 - Chapter 1 >>

<< VERSE 2 >>

रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम्
अङ्गयङ्गं करिष्यामि भवद्वाक्यं करोम्यहम्

rudrādīnāṁ vacaḥ śr̥tvā provāca bhagavānsvayam
aṅgayaṅgaṁ kariṣyāmi bhavadvākyaṁ karomyaham

WORD BY WORD

rudrādīnām — of the demigods heades by Lord Śiva; vacaḥ — the words; śr̥utvā — hearing; provāca — said; bhagavān — the Lord; svayam — personally; aṅga-saṅgaṁ — touching the body; kariṣyāmi — I will do; bhavad-vākyam — Your words; karomy — do; aham — I;

TRANSLATION

Hearing these words of Śiva and the demigods, the supreme Personality of Godhead sais, “I will touch your limbs. I will do what you have said.”
Donate to Bhaktivedanta Library