Śrī Kṛṣṇa Upaniṣad
<< 1 - Chapter 1 >>

<< VERSE 15 >>

दया सा रोहिणी माता सत्यभामा धरेति वै
अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः

dayā sā rohiṇī mātā satyabhāmā dhareti vai
aghāsuro māhāvyādhiḥ kaliḥ kaṁsaḥ sa bhūpatiḥ

WORD BY WORD

dayā — mercy; — she; rohiṇī — Rohiṇī; matā — mother; satyabhāmā — Satyabhāmā; dharā — the earth goddess; iti — thus; vai — indeed; aghāsuraḥ — Aghāsura; māhā-vyādhiḥ — great disease; kaliḥ — quarrel; kaṁsaḥ — Kaṁsa; sa — he; bhūpatiḥ — king;

TRANSLATION

Personified mercy became Mother Rohiṇī. The earth goddess becme Satyabhāmā. Personified disease became Aghāsura. Personified quarrel became King Kaṁsa.
Donate to Bhaktivedanta Library