Śrī Kṛṣṇa Upaniṣad
<< 1 - Chapter 1 >>

<< VERSE 14 >>

द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः
दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः

dveṣāścāṇūramallo'yaṁ matsaro muṣṭiko jayaḥ
darpaḥ kuvalayāpīḍo garvo rakṣaḥ khago bakaḥ

WORD BY WORD

dveṣaḥ — enmity; cāṇūra-mallaḥ — the wrestler Canura; ayam — he; matsaraḥ — envy; muṣṭikaḥ — Muṣṭika; jayaḥ — victory; darpaḥ — arrogance; kuvalayāpīḍaḥ — Kuvalayāpida; garvaḥ — pride; rakṣaḥ — demon; khagaḥ — bird; bakaḥ — Baka;

TRANSLATION

Personified hatred became the wrestler Cāṇūra. Personified envy became Muṣṭika. Personified arrogance became Kuvalayāpida. Personifiec pride became the demonic bird Baka.
Donate to Bhaktivedanta Library