Śrī Kṛṣṇa Upaniṣad << 1 - Chapter 1 >>
<< VERSE 14 >>
द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः
dveṣāścāṇūramallo'yaṁ matsaro muṣṭiko jayaḥ darpaḥ kuvalayāpīḍo garvo rakṣaḥ khago bakaḥ
WORD BY WORD
dveṣaḥ enmity; cāṇūra-mallaḥ the wrestler Canura; ayam he; matsaraḥ envy; muṣṭikaḥ Muṣṭika; jayaḥ victory; darpaḥ arrogance; kuvalayāpīḍaḥ Kuvalayāpida; garvaḥ pride; rakṣaḥ demon; khagaḥ bird; bakaḥ Baka;
TRANSLATION
| Personified hatred became the wrestler Cāṇūra. Personified envy became Muṣṭika. Personified arrogance became Kuvalayāpida. Personifiec pride became the demonic bird Baka.
|
| |