Śrī Kṛṣṇa Upaniṣad
<< 1 - Chapter 1 >>

<< VERSE 13 >>

अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा
ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः

aṣṭāvaṣṭasahasre dve śatādhikyaḥ striyastathā
r̥copaniṣadastā vai brahmarūpā r̥caḥ striyāḥ

WORD BY WORD

aṣṭau — eight; aṣṭa-sahasre — eight thousand; dve — two; śatādhikyaḥ — plus a hundred; striya — women; tathā — so; r̥copaniṣadaḥ — the Vedas and Upaniṣads; ta — they; vai — indeed; brahma-rūpa — spiritual forms; r̥caḥ — the Vedas; striyāḥ — women;

TRANSLATION

The personified Vedas and personified Upaniṣads became 16,108 women whose forms where perfectlyspiritual.
Donate to Bhaktivedanta Library