Bhagavad-gītā - As it Is
<< 2 - Contents of the Gītā Summarized >>
    Index        Transliteration        Devanagari    
2.1sañjaya uvāca .taṁ tathā kṛpayāviṣṭam .aśru-pūrṇākulekṣaṇam .viṣīdantam idaṁ vākyam .uvāca madhusūdanaḥ
2.2śrī-bhagavān uvāca .kutas tvā kaśmalam idaṁ .viṣame samupasthitam .anārya-juṣṭam asvargyam .akīrti-karam arjuna
2.3klaibyaṁ mā sma gamaḥ pārtha .naitat tvayy upapadyate .kṣudraṁ hṛdaya-daurbalyaṁ .tyaktvottiṣṭha paran-tapa
2.4arjuna uvāca .kathaṁ bhīṣmam ahaṁ saṅkhye .droṇaṁ ca madhusūdana .iṣubhiḥ pratiyotsyāmi .pūjārhāv ari-sūdana
2.5gurūn ahatvā hi mahānubhāvān .śreyo bhoktuṁ bhaikṣyam apīha loke .hatvārtha-kāmāṁs tu gurūn ihaiva .bhuñjīya bhogān rudhira-pradigdhān
2.6na caitad vidmaḥ kataran no garīyo .yad vā jayema yadi vā no jayeyuḥ .yān eva hatvā na jijīviṣāmas .te ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ
2.7kārpaṇya-doṣopahata-svabhāvaḥ .pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ .yac chreyaḥ syān niścitaṁ brūhi tan me .śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam
2.8na hi prapaśyāmi mamāpanudyād .yac chokam ucchoṣaṇam indriyāṇām .avāpya bhūmāv asapatnam ṛddhaṁ .rājyaṁ surāṇām api cādhipatyam
2.9sañjaya uvāca .evam uktvā hṛṣīkeśaṁ .guḍākeśaḥ paran-tapaḥ .na yotsya iti govindam .uktvā tūṣṇīṁ babhūva ha
2.10tam uvāca hṛṣīkeśaḥ .prahasann iva bhārata .senayor ubhayor madhye .viṣīdantam idaṁ vacaḥ
2.11śrī-bhagavān uvāca .aśocyān anvaśocas tvaṁ .prajñā-vādāṁś ca bhāṣase .gatāsūn agatāsūṁś ca .nānuśocanti paṇḍitāḥ
2.12na tv evāhaṁ jātu nāsaṁ .na tvaṁ neme janādhipāḥ .na caiva na bhaviṣyāmaḥ .sarve vayam ataḥ param
2.13dehino ’smin yathā dehe .kaumāraṁ yauvanaṁ jarā .tathā dehāntara-prāptir .dhīras tatra na muhyati
2.14mātrā-sparśās tu kaunteya .śītoṣṇa-sukha-duḥkha-dāḥ .āgamāpāyino ’nityās .tāṁs titikṣasva bhārata
2.15yaṁ hi na vyathayanty ete .puruṣaṁ puruṣarṣabha .sama-duḥkha-sukhaṁ dhīraṁ .so ’mṛtatvāya kalpate
2.16nāsato vidyate bhāvo .nābhāvo vidyate sataḥ .ubhayor api dṛṣṭo ’ntas .tv anayos tattva-darśibhiḥ
2.17avināśi tu tad viddhi .yena sarvam idaṁ tatam .vināśam avyayasyāsya .na kaścit kartum arhati
2.18antavanta ime dehā .nityasyoktāḥ śarīriṇaḥ .anāśino ’prameyasya .tasmād yudhyasva bhārata
2.19ya enaṁ vetti hantāraṁ .yaś cainaṁ manyate hatam .ubhau tau na vijānīto .nāyaṁ hanti na hanyate
2.20na jāyate mriyate vā kadācin .nāyaṁ bhūtvā bhavitā vā na bhūyaḥ .ajo nityaḥ śāśvato ’yaṁ purāṇo .na hanyate hanyamāne śarīre
2.21vedāvināśinaṁ nityaṁ .ya enam ajam avyayam .kathaṁ sa puruṣaḥ pārtha .kaṁ ghātayati hanti kam
2.22vāsāṁsi jīrṇāni yathā vihāya .navāni gṛhṇāti naro ’parāṇi .tathā śarīrāṇi vihāya jīrṇāny .anyāni saṁyāti navāni dehī
2.23nainaṁ chindanti śastrāṇi .nainaṁ dahati pāvakaḥ .na cainaṁ kledayanty āpo .na śoṣayati mārutaḥ
2.24acchedyo ’yam adāhyo ’yam .akledyo ’śoṣya eva ca .nityaḥ sarva-gataḥ sthāṇur .acalo ’yaṁ sanātanaḥ
2.25avyakto ’yam acintyo ’yam .avikāryo ’yam ucyate .tasmād evaṁ viditvainaṁ .nānuśocitum arhasi
2.26atha cainaṁ nitya-jātaṁ .nityaṁ vā manyase mṛtam .tathāpi tvaṁ mahā-bāho .nainaṁ śocitum arhasi
2.27jātasya hi dhruvo mṛtyur .dhruvaṁ janma mṛtasya ca .tasmād aparihārye ’rthe .na tvaṁ śocitum arhasi
2.28avyaktādīni bhūtāni .vyakta-madhyāni bhārata .avyakta-nidhanāny eva .tatra kā paridevanā
2.29āścarya-vat paśyati kaścid enam .āścarya-vad vadati tathaiva cānyaḥ .āścarya-vac cainam anyaḥ śṛṇoti .śrutvāpy enaṁ veda na caiva kaścit
2.30dehī nityam avadhyo ’yaṁ .dehe sarvasya bhārata .tasmāt sarvāṇi bhūtāni .na tvaṁ śocitum arhasi
2.31sva-dharmam api cāvekṣya .na vikampitum arhasi .dharmyād dhi yuddhāc chreyo ’nyat .kṣatriyasya na vidyate
2.32yadṛcchayā copapannaṁ .svarga-dvāram apāvṛtam .sukhinaḥ kṣatriyāḥ pārtha .labhante yuddham īdṛśam
2.33atha cet tvam imaṁ dharmyaṁ .saṅgrāmaṁ na kariṣyasi .tataḥ sva-dharmaṁ kīrtiṁ ca .hitvā pāpam avāpsyasi
2.34akīrtiṁ cāpi bhūtāni .kathayiṣyanti te ’vyayām .sambhāvitasya cākīrtir .maraṇād atiricyate
2.35bhayād raṇād uparataṁ .maṁsyante tvāṁ mahā-rathāḥ .yeṣāṁ ca tvaṁ bahu-mato .bhūtvā yāsyasi lāghavam
2.36avācya-vādāṁś ca bahūn .vadiṣyanti tavāhitāḥ .nindantas tava sāmarthyaṁ .tato duḥkhataraṁ nu kim
2.37hato vā prāpsyasi svargaṁ .jitvā vā bhokṣyase mahīm .tasmād uttiṣṭha kaunteya .yuddhāya kṛta-niścayaḥ
2.38sukha-duḥkhe same kṛtvā .lābhālābhau jayājayau .tato yuddhāya yujyasva .naivaṁ pāpam avāpsyasi
2.39eṣā te ’bhihitā sāṅkhye .buddhir yoge tv imāṁ śṛṇu .buddhyā yukto yayā pārtha .karma-bandhaṁ prahāsyasi
2.40nehābhikrama-nāśo ’sti .pratyavāyo na vidyate .sv-alpam apy asya dharmasya .trāyate mahato bhayāt
2.41vyavasāyātmikā buddhir .ekeha kuru-nandana .bahu-śākhā hy anantāś ca .buddhayo ’vyavasāyinām
2.42-43yām imāṁ puṣpitāṁ vācaṁ .pravadanty avipaścitaḥ .veda-vāda-ratāḥ pārtha .nānyad astīti vādinaḥ .kāmātmānaḥ svarga-parā .janma-karma-phala-pradām .kriyā-viśeṣa-bahulāṁ .bhogaiśvarya-gatiṁ prati
2.44bhogaiśvarya-prasaktānāṁ .tayāpahṛta-cetasām .vyavasāyātmikā buddhiḥ .samādhau na vidhīyate
2.45trai-guṇya-viṣayā vedā .nistrai-guṇyo bhavārjuna .nirdvandvo nitya-sattva-stho .niryoga-kṣema ātmavān
2.46yāvān artha uda-pāne .sarvataḥ samplutodake .tāvān sarveṣu vedeṣu .brāhmaṇasya vijānataḥ
2.47karmaṇy evādhikāras te .mā phaleṣu kadācana .mā karma-phala-hetur bhūr .mā te saṅgo ’stv akarmaṇi
2.48yoga-sthaḥ kuru karmāṇi .saṅgaṁ tyaktvā dhanañ-jaya .siddhy-asiddhyoḥ samo bhūtvā .samatvaṁ yoga ucyate
2.49dūreṇa hy avaraṁ karma .buddhi-yogād dhanañ-jaya .buddhau śaranam anviccha .kṛpaṇāḥ phala-hetavaḥ
2.50buddhi-yukto jahātīha .ubhe sukṛta-duṣkṛte .tasmād yogāya yujyasva .yogaḥ karmasu kauśalam
2.51karma-jaṁ buddhi-yuktā hi .phalaṁ tyaktvā manīṣiṇaḥ .janma-bandha-vinirmuktāḥ .padaṁ gacchanty anāmayam
2.52yadā te moha-kalilaṁ .buddhir vyatitariṣyati .tadā gantāsi nirvedaṁ .śrotavyasya śrutasya ca
2.53śruti-vipratipannā te .yadā sthāsyati niścalā .samādhāv acalā buddhis .tadā yogam avāpsyasi
2.54arjuna uvāca .sthita-prajñasya kā bhāṣā .samādhi-sthasya keśava .sthita-dhīḥ kiṁ prabhāṣeta .kim āsīta vrajeta kim
2.55śrī-bhagavān uvāca .prajahāti yadā kāmān .sarvān pārtha mano-gatān .ātmany evātmanā tuṣṭaḥ .sthita-prajñas tadocyate
2.56duḥkheṣv anudvigna-manāḥ .sukheṣu vigata-spṛhaḥ .vīta-rāga-bhaya-krodhaḥ .sthita-dhīr munir ucyate
2.57yaḥ sarvatrānabhisnehas .tat tat prāpya śubhāśubham .nābhinandati na dveṣṭi .tasya prajñā pratiṣṭhitā
2.58yadā saṁharate cāyaṁ .kūrmo ’ṅgānīva sarvaśaḥ .indriyāṇīndriyārthebhyas .tasya prajñā pratiṣṭhitā
2.59viṣayā vinivartante .nirāhārasya dehinaḥ .rasa-varjaṁ raso ’py asya .paraṁ dṛṣṭvā nivartate
2.60yatato hy api kaunteya .puruṣasya vipaścitaḥ .indriyāṇi pramāthīni .haranti prasabhaṁ manaḥ
2.61tāni sarvāṇi saṁyamya .yukta āsīta mat-paraḥ .vaśe hi yasyendriyāṇi .tasya prajñā pratiṣṭhitā
2.62dhyāyato viṣayān puṁsaḥ .saṅgas teṣūpajāyate .saṅgāt sañjāyate kāmaḥ .kāmāt krodho ’bhijāyate
2.63krodhād bhavati sammohaḥ .sammohāt smṛti-vibhramaḥ .smṛti-bhraṁśād buddhi-nāśo .buddhi-nāśāt praṇaśyati
2.64rāga-dveṣa-vimuktais tu .viṣayān indriyaiś caran .ātma-vaśyair vidheyātmā .prasādam adhigacchati
2.65prasāde sarva-duḥkhānāṁ .hānir asyopajāyate .prasanna-cetaso hy āśu .buddhiḥ paryavatiṣṭhate
2.66nāsti buddhir ayuktasya .na cāyuktasya bhāvanā .na cābhāvayataḥ śāntir .aśāntasya kutaḥ sukham
2.67indriyāṇāṁ hi caratāṁ .yan mano ’nuvidhīyate .tad asya harati prajñāṁ .vāyur nāvam ivāmbhasi
2.68tasmād yasya mahā-bāho .nigṛhītāni sarvaśaḥ .indriyāṇīndriyārthebhyas .tasya prajñā pratiṣṭhitā
2.69yā niśā sarva-bhūtānāṁ .tasyāṁ jāgarti saṁyamī .yasyāṁ jāgrati bhūtāni .sā niśā paśyato muneḥ
2.70āpūryamāṇam acala-pratiṣṭhaṁ .samudram āpaḥ praviśanti yadvat .tadvat kāmā yaṁ praviśanti sarve .sa śāntim āpnoti na kāma-kāmī
2.71vihāya kāmān yaḥ sarvān .pumāṁś carati niḥspṛhaḥ .nirmamo nirahaṅkāraḥ .sa śāntim adhigacchati
2.72eṣā brāhmī sthitiḥ pārtha .naināṁ prāpya vimuhyati .sthitvāsyām anta-kāle ’pi .brahma-nirvāṇam ṛcchati
Donate to Bhaktivedanta Library