Bhagavad-gītā - As it Is
<< 18 - Conclusion – The Perfection of Renunciation >>
    Index        Transliteration        Devanagari    
18.1arjuna uvāca .sannyāsasya mahā-bāho .tattvam icchāmi veditum .tyāgasya ca hṛṣīkeśa .pṛthak keśi-niṣūdana
18.2śrī-bhagavān uvāca .kāmyānāṁ karmaṇāṁ nyāsaṁ .sannyāsaṁ kavayo viduḥ .sarva-karma-phala-tyāgaṁ .prāhus tyāgaṁ vicakṣaṇāḥ
18.3tyājyaṁ doṣa-vad ity eke .karma prāhur manīṣiṇaḥ .yajña-dāna-tapaḥ-karma .na tyājyam iti cāpare
18.4niścayaṁ śṛṇu me tatra .tyāge bharata-sattama .tyāgo hi puruṣa-vyāghra .tri-vidhaḥ samprakīrtitaḥ
18.5yajña-dāna-tapaḥ-karma .na tyājyaṁ kāryam eva tat .yajño dānaṁ tapaś caiva .pāvanāni manīṣiṇām
18.6etāny api tu karmāṇi .saṅgaṁ tyaktvā phalāni ca .kartavyānīti me pārtha .niścitaṁ matam uttamam
18.7niyatasya tu sannyāsaḥ .karmaṇo nopapadyate .mohāt tasya parityāgas .tāmasaḥ parikīrtitaḥ
18.8duḥkham ity eva yat karma .kāya-kleśa-bhayāt tyajet .sa kṛtvā rājasaṁ tyāgaṁ .naiva tyāga-phalaṁ labhet
18.9kāryam ity eva yat karma .niyataṁ kriyate ’rjuna .saṅgaṁ tyaktvā phalaṁ caiva .sa tyāgaḥ sāttviko mataḥ
18.10na dveṣṭy akuśalaṁ karma .kuśale nānuṣajjate .tyāgī sattva-samāviṣṭo .medhāvī chinna-saṁśayaḥ
18.11na hi deha-bhṛtā śakyaṁ .tyaktuṁ karmāṇy aśeṣataḥ .yas tu karma-phala-tyāgī .sa tyāgīty abhidhīyate
18.12aniṣṭam iṣṭaṁ miśraṁ ca .tri-vidhaṁ karmaṇaḥ phalam .bhavaty atyāgināṁ pretya .na tu sannyāsināṁ kvacit
18.13pañcaitāni mahā-bāho .kāraṇāni nibodha me .sāṅkhye kṛtānte proktāni .siddhaye sarva-karmaṇām
18.14adhiṣṭhānaṁ tathā kartā .karaṇaṁ ca pṛthag-vidham .vividhāś ca pṛthak ceṣṭā .daivaṁ caivātra pañcamam
18.15śarīra-vāṅ-manobhir yat .karma prārabhate naraḥ .nyāyyaṁ vā viparītaṁ vā .pañcaite tasya hetavaḥ
18.16tatraivaṁ sati kartāram .ātmānaṁ kevalaṁ tu yaḥ .paśyaty akṛta-buddhitvān .na sa paśyati durmatiḥ
18.17yasya nāhaṅkṛto bhāvo .buddhir yasya na lipyate .hatvāpi sa imāḻ lokān .na hanti na nibadhyate
18.18jñānaṁ jñeyaṁ parijñātā .tri-vidhā karma-codanā .karaṇaṁ karma karteti .tri-vidhaḥ karma-saṅgrahaḥ
18.19jñānaṁ karma ca kartā ca .tridhaiva guṇa-bhedataḥ .procyate guṇa-saṅkhyāne .yathāvac chṛṇu tāny api
18.20sarva-bhūteṣu yenaikaṁ .bhāvam avyayam īkṣate .avibhaktaṁ vibhakteṣu .taj jñānaṁ viddhi sāttvikam
18.21pṛthaktvena tu yaj jñānaṁ .nānā-bhāvān pṛthag-vidhān .vetti sarveṣu bhūteṣu .taj jñānaṁ viddhi rājasam
18.22yat tu kṛtsna-vad ekasmin .kārye saktam ahaitukam .atattvārtha-vad alpaṁ ca .tat tāmasam udāhṛtam
18.23niyataṁ saṅga-rahitam .arāga-dveṣataḥ kṛtam .aphala-prepsunā karma .yat tat sāttvikam ucyate
18.24yat tu kāmepsunā karma .sāhaṅkāreṇa vā punaḥ .kriyate bahulāyāsaṁ .tad rājasam udāhṛtam
18.25anubandhaṁ kṣayaṁ hiṁsām .anapekṣya ca pauruṣam .mohād ārabhyate karma .yat tat tāmasam ucyate
18.26mukta-saṅgo ’nahaṁ-vādī .dhṛty-utsāha-samanvitaḥ .siddhy-asiddhyor nirvikāraḥ .kartā sāttvika ucyate
18.27rāgī karma-phala-prepsur .lubdho hiṁsātmako ’śuciḥ .harṣa-śokānvitaḥ kartā .rājasaḥ parikīrtitaḥ
18.28ayuktaḥ prākṛtaḥ stabdhaḥ .śaṭho naiṣkṛtiko ’lasaḥ .viṣādī dīrgha-sūtrī ca .kartā tāmasa ucyate
18.29buddher bhedaṁ dhṛteś caiva .guṇatas tri-vidhaṁ śṛṇu .procyamānam aśeṣeṇa .pṛthaktvena dhanañ-jaya
18.30pravṛttiṁ ca nivṛttiṁ ca .kāryākārye bhayābhaye .bandhaṁ mokṣaṁ ca yā vetti .buddhiḥ sā pārtha sāttvikī
18.31yayā dharmam adharmaṁ ca .kāryaṁ cākāryam eva ca .ayathāvat prajānāti .buddhiḥ sā pārtha rājasī
18.32adharmaṁ dharmam iti yā .manyate tamasāvṛtā .sarvārthān viparītāṁś ca .buddhiḥ sā pārtha tāmasī
18.33dhṛtyā yayā dhārayate .manaḥ-prāṇendriya-kriyāḥ .yogenāvyabhicāriṇyā .dhṛtiḥ sā pārtha sāttvikī
18.34yayā tu dharma-kāmārthān .dhṛtyā dhārayate ’rjuna .prasaṅgena phalākāṅkṣī .dhṛtiḥ sā pārtha rājasī
18.35yayā svapnaṁ bhayaṁ śokaṁ .viṣādaṁ madam eva ca .na vimuñcati durmedhā .dhṛtiḥ sā pārtha tāmasī
18.36sukhaṁ tv idānīṁ tri-vidhaṁ .śṛṇu me bharatarṣabha .abhyāsād ramate yatra .duḥkhāntaṁ ca nigacchati
18.37yat tad agre viṣam iva .pariṇāme ’mṛtopamam .tat sukhaṁ sāttvikaṁ proktam .ātma-buddhi-prasāda-jam
18.38viṣayendriya-saṁyogād .yat tad agre ’mṛtopamam .pariṇāme viṣam iva .tat sukhaṁ rājasaṁ smṛtam
18.39yad agre cānubandhe ca .sukhaṁ mohanam ātmanaḥ .nidrālasya-pramādotthaṁ .tat tāmasam udāhṛtam
18.40na tad asti pṛthivyāṁ vā .divi deveṣu vā punaḥ .sattvaṁ prakṛti-jair muktaṁ .yad ebhiḥ syāt tribhir guṇaiḥ
18.41brāhmaṇa-kṣatriya-viśāṁ .śūdrāṇāṁ ca paran-tapa .karmāṇi pravibhaktāni .svabhāva-prabhavair guṇaiḥ
18.42śamo damas tapaḥ śaucaṁ .kṣāntir ārjavam eva ca .jñānaṁ vijñānam āstikyaṁ .brahma-karma svabhāva-jam
18.43śauryaṁ tejo dhṛtir dākṣyaṁ .yuddhe cāpy apalāyanam .dānam īśvara-bhāvaś ca .kṣātraṁ karma svabhāva-jam
18.44kṛṣi-go-rakṣya-vāṇijyaṁ .vaiśya-karma svabhāva-jam .paricaryātmakaṁ karma .śūdrasyāpi svabhāva-jam
18.45sve sve karmaṇy abhirataḥ .saṁsiddhiṁ labhate naraḥ .sva-karma-nirataḥ siddhiṁ .yathā vindati tac chṛṇu
18.46yataḥ pravṛttir bhūtānāṁ .yena sarvam idaṁ tatam .sva-karmaṇā tam abhyarcya .siddhiṁ vindati mānavaḥ
18.47śreyān sva-dharmo viguṇaḥ .para-dharmāt sv-anuṣṭhitāt .svabhāva-niyataṁ karma .kurvan nāpnoti kilbiṣam
18.48saha-jaṁ karma kaunteya .sa-doṣam api na tyajet .sarvārambhā hi doṣeṇa .dhūmenāgnir ivāvṛtāḥ
18.49asakta-buddhiḥ sarvatra .jitātmā vigata-spṛhaḥ .naiṣkarmya-siddhiṁ paramāṁ .sannyāsenādhigacchati
18.50siddhiṁ prāpto yathā brahma .tathāpnoti nibodha me .samāsenaiva kaunteya .niṣṭhā jñānasya yā parā
18.51-53buddhyā viśuddhayā yukto .dhṛtyātmānaṁ niyamya ca .śabdādīn viṣayāṁs tyaktvā .rāga-dveṣau vyudasya ca .vivikta-sevī laghv-āśī .yata-vāk-kāya-mānasaḥ .dhyāna-yoga-paro nityaṁ .vairāgyaṁ samupāśritaḥ .ahaṅkāraṁ balaṁ darpaṁ .kāmaṁ krodhaṁ parigraham .vimucya nirmamaḥ śānto .brahma-bhūyāya kalpate
18.54brahma-bhūtaḥ prasannātmā .na śocati na kāṅkṣati .samaḥ sarveṣu bhūteṣu .mad-bhaktiṁ labhate parām
18.55bhaktyā mām abhijānāti .yāvān yaś cāsmi tattvataḥ .tato māṁ tattvato jñātvā .viśate tad-anantaram
18.56sarva-karmāṇy api sadā .kurvāṇo mad-vyapāśrayaḥ .mat-prasādād avāpnoti .śāśvataṁ padam avyayam
18.57cetasā sarva-karmāṇi .mayi sannyasya mat-paraḥ .buddhi-yogam upāśritya .mac-cittaḥ satataṁ bhava
18.58mac-cittaḥ sarva-durgāṇi .mat-prasādāt tariṣyasi .atha cet tvam ahaṅkārān .na śroṣyasi vinaṅkṣyasi
18.59yad ahaṅkāram āśritya .na yotsya iti manyase .mithyaiṣa vyavasāyas te .prakṛtis tvāṁ niyokṣyati
18.60svabhāva-jena kaunteya .nibaddhaḥ svena karmaṇā .kartuṁ necchasi yan mohāt .kariṣyasy avaśo ’pi tat
18.61īśvaraḥ sarva-bhūtānāṁ .hṛd-deśe ’rjuna tiṣṭhati .bhrāmayan sarva-bhūtāni .yantrārūḍhāni māyayā
18.62tam eva śaraṇaṁ gaccha .sarva-bhāvena bhārata .tat-prasādāt parāṁ śāntiṁ .sthānaṁ prāpsyasi śāśvatam
18.63iti te jñānam ākhyātaṁ .guhyād guhya-taraṁ mayā .vimṛśyaitad aśeṣeṇa .yathecchasi tathā kuru
18.64sarva-guhyatamaṁ bhūyaḥ .śṛṇu me paramaṁ vacaḥ .iṣṭo ’si me dṛḍham iti .tato vakṣyāmi te hitam
18.65man-manā bhava mad-bhakto .mad-yājī māṁ namaskuru .mām evaiṣyasi satyaṁ te .pratijāne priyo ’si me
18.66sarva-dharmān parityajya .mām ekaṁ śaraṇaṁ vraja .ahaṁ tvāṁ sarva-pāpebhyo .mokṣayiṣyāmi mā śucaḥ
18.67idaṁ te nātapaskāya .nābhaktāya kadācana .na cāśuśrūṣave vācyaṁ .na ca māṁ yo ’bhyasūyati
18.68ya idaṁ paramaṁ guhyaṁ .mad-bhakteṣv abhidhāsyati .bhaktiṁ mayi parāṁ kṛtvā .mām evaiṣyaty asaṁśayaḥ
18.69na ca tasmān manuṣyeṣu .kaścin me priya-kṛttamaḥ .bhavitā na ca me tasmād .anyaḥ priya-taro bhuvi
18.70adhyeṣyate ca ya imaṁ .dharmyaṁ saṁvādam āvayoḥ .jñāna-yajñena tenāham .iṣṭaḥ syām iti me matiḥ
18.71śraddhāvān anasūyaś ca .śṛṇuyād api yo naraḥ .so ’pi muktaḥ śubhāḻ lokān .prāpnuyāt puṇya-karmaṇām
18.72kaccid etac chrutaṁ pārtha .tvayaikāgreṇa cetasā .kaccid ajñāna-sammohaḥ .praṇaṣṭas te dhanañ-jaya
18.73arjuna uvāca .naṣṭo mohaḥ smṛtir labdhā .tvat-prasādān mayācyuta .sthito ’smi gata-sandehaḥ .kariṣye vacanaṁ tava
18.74sañjaya uvāca .ity ahaṁ vāsudevasya .pārthasya ca mahātmanaḥ .saṁvādam imam aśrauṣam .adbhutaṁ roma-harṣaṇam
18.75vyāsa-prasādāc chrutavān .etad guhyam ahaṁ param .yogaṁ yogeśvarāt kṛṣṇāt .sākṣāt kathayataḥ svayam
18.76rājan saṁsmṛtya saṁsmṛtya .saṁvādam imam adbhutam .keśavārjunayoḥ puṇyaṁ .hṛṣyāmi ca muhur muhuḥ
18.77tac ca saṁsmṛtya saṁsmṛtya .rūpam aty-adbhutaṁ hareḥ .vismayo me mahān rājan .hṛṣyāmi ca punaḥ punaḥ
18.78yatra yogeśvaraḥ kṛṣṇo .yatra pārtho dhanur-dharaḥ .tatra śrīr vijayo bhūtir .dhruvā nītir matir mama
Donate to Bhaktivedanta Library