Bhagavad-gītā - As it Is
<< 15 - The Yoga of the Supreme Person >>
    Index        Transliteration        Devanagari    
15.1śrī-bhagavān uvāca .ūrdhva-mūlam adhaḥ-śākham .aśvatthaṁ prāhur avyayam .chandāṁsi yasya parṇāni .yas taṁ veda sa veda-vit
15.2adhaś cordhvaṁ prasṛtās tasya śākhā .guṇa-pravṛddhā viṣaya-pravālāḥ .adhaś ca mūlāny anusantatāni .karmānubandhīni manuṣya-loke
15.3-4na rūpam asyeha tathopalabhyate .nānto na cādir na ca sampratiṣṭhā .aśvattham enaṁ su-virūḍha-mūlam .asaṅga-śastreṇa dṛḍhena chittvā .tataḥ padaṁ tat parimārgitavyaṁ .yasmin gatā na nivartanti bhūyaḥ .tam eva cādyaṁ puruṣaṁ prapadye .yataḥ pravṛttiḥ prasṛtā purāṇī
15.5nirmāna-mohā jita-saṅga-doṣā .adhyātma-nityā vinivṛtta-kāmāḥ .dvandvair vimuktāḥ sukha-duḥkha-saṁjñair .gacchanty amūḍhāḥ padam avyayaṁ tat
15.6na tad bhāsayate sūryo .na śaśāṅko na pāvakaḥ .yad gatvā na nivartante .tad dhāma paramaṁ mama
15.7mamaivāṁśo jīva-loke .jīva-bhūtaḥ sanātanaḥ .manaḥ-ṣaṣṭhānīndriyāṇi .prakṛti-sthāni karṣati
15.8śarīraṁ yad avāpnoti .yac cāpy utkrāmatīśvaraḥ .gṛhītvaitāni saṁyāti .vāyur gandhān ivāśayāt
15.9śrotraṁ cakṣuḥ sparśanaṁ ca .rasanaṁ ghrāṇam eva ca .adhiṣṭhāya manaś cāyaṁ .viṣayān upasevate
15.10utkrāmantaṁ sthitaṁ vāpi .bhuñjānaṁ vā guṇānvitam .vimūḍhā nānupaśyanti .paśyanti jñāna-cakṣuṣaḥ
15.11yatanto yoginaś cainaṁ .paśyanty ātmany avasthitam .yatanto ’py akṛtātmāno .nainaṁ paśyanty acetasaḥ
15.12yad āditya-gataṁ tejo .jagad bhāsayate ’khilam .yac candramasi yac cāgnau .tat tejo viddhi māmakam
15.13gām āviśya ca bhūtāni .dhārayāmy aham ojasā .puṣṇāmi cauṣadhīḥ sarvāḥ .somo bhūtvā rasātmakaḥ
15.14ahaṁ vaiśvānaro bhūtvā .prāṇināṁ deham āśritaḥ .prāṇāpāna-samāyuktaḥ .pacāmy annaṁ catur-vidham
15.15sarvasya cāhaṁ hṛdi sanniviṣṭo .mattaḥ smṛtir jñānam apohanaṁ ca .vedaiś ca sarvair aham eva vedyo .vedānta-kṛd veda-vid eva cāham
15.16dvāv imau puruṣau loke .kṣaraś cākṣara eva ca .kṣaraḥ sarvāṇi bhūtāni .kūṭa-stho ’kṣara ucyate
15.17uttamaḥ puruṣas tv anyaḥ .paramātmety udāhṛtaḥ .yo loka-trayam āviśya .bibharty avyaya īśvaraḥ
15.18yasmāt kṣaram atīto ’ham .akṣarād api cottamaḥ .ato ’smi loke vede ca .prathitaḥ puruṣottamaḥ
15.19yo mām evam asammūḍho .jānāti puruṣottamam .sa sarva-vid bhajati māṁ .sarva-bhāvena bhārata
15.20iti guhya-tamaṁ śāstram .idam uktaṁ mayānagha .etad buddhvā buddhimān syāt .kṛta-kṛtyaś ca bhārata
Donate to Bhaktivedanta Library