Bhagavad-gītā - As it Is
<< 14 - The Three Modes of Material Nature >>
    Index        Transliteration        Devanagari    
14.1śrī-bhagavān uvāca .paraṁ bhūyaḥ pravakṣyāmi .jñānānāṁ jñānam uttamam .yaj jñātvā munayaḥ sarve .parāṁ siddhim ito gatāḥ
14.2idaṁ jñānam upāśritya .mama sādharmyam āgatāḥ .sarge ’pi nopajāyante .pralaye na vyathanti ca
14.3mama yonir mahad brahma .tasmin garbhaṁ dadhāmy aham .sambhavaḥ sarva-bhūtānāṁ .tato bhavati bhārata
14.4sarva-yoniṣu kaunteya .mūrtayaḥ sambhavanti yāḥ .tāsāṁ brahma mahad yonir .ahaṁ bīja-pradaḥ pitā
14.5sattvaṁ rajas tama iti .guṇāḥ prakṛti-sambhavāḥ .nibadhnanti mahā-bāho .dehe dehinam avyayam
14.6tatra sattvaṁ nirmalatvāt .prakāśakam anāmayam .sukha-saṅgena badhnāti .jñāna-saṅgena cānagha
14.7rajo rāgātmakaṁ viddhi .tṛṣṇā-saṅga-samudbhavam .tan nibadhnāti kaunteya .karma-saṅgena dehinam
14.8tamas tv ajñāna-jaṁ viddhi .mohanaṁ sarva-dehinām .pramādālasya-nidrābhis .tan nibadhnāti bhārata
14.9sattvaṁ sukhe sañjayati .rajaḥ karmaṇi bhārata .jñānam āvṛtya tu tamaḥ .pramāde sañjayaty uta
14.10rajas tamaś cābhibhūya .sattvaṁ bhavati bhārata .rajaḥ sattvaṁ tamaś caiva .tamaḥ sattvaṁ rajas tathā
14.11sarva-dvāreṣu dehe ’smin .prakāśa upajāyate .jñānaṁ yadā tadā vidyād .vivṛddhaṁ sattvam ity uta
14.12lobhaḥ pravṛttir ārambhaḥ .karmaṇām aśamaḥ spṛhā .rajasy etāni jāyante .vivṛddhe bharatarṣabha
14.13aprakāśo ’pravṛttiś ca .pramādo moha eva ca .tamasy etāni jāyante .vivṛddhe kuru-nandana
14.14yadā sattve pravṛddhe tu .pralayaṁ yāti deha-bhṛt .tadottama-vidāṁ lokān .amalān pratipadyate
14.15rajasi pralayaṁ gatvā .karma-saṅgiṣu jāyate .tathā pralīnas tamasi .mūḍha-yoniṣu jāyate
14.16karmaṇaḥ sukṛtasyāhuḥ .sāttvikaṁ nirmalaṁ phalam .rajasas tu phalaṁ duḥkham .ajñānaṁ tamasaḥ phalam
14.17sattvāt sañjāyate jñānaṁ .rajaso lobha eva ca .pramāda-mohau tamaso .bhavato ’jñānam eva ca
14.18ūrdhvaṁ gacchanti sattva-sthā .madhye tiṣṭhanti rājasāḥ .jaghanya-guṇa-vṛtti-sthā .adho gacchanti tāmasāḥ
14.19nānyaṁ guṇebhyaḥ kartāraṁ .yadā draṣṭānupaśyati .guṇebhyaś ca paraṁ vetti .mad-bhāvaṁ so ’dhigacchati
14.20guṇān etān atītya trīn .dehī deha-samudbhavān .janma-mṛtyu-jarā-duḥkhair .vimukto ’mṛtam aśnute
14.21arjuna uvāca .kair liṅgais trīn guṇān etān .atīto bhavati prabho .kim-ācāraḥ kathaṁ caitāṁs .trīn guṇān ativartate
14.22-25śrī-bhagavān uvāca .prakāśaṁ ca pravṛttiṁ ca .moham eva ca pāṇḍava .na dveṣṭi sampravṛttāni .na nivṛttāni kāṅkṣati .udāsīna-vad āsīno .guṇair yo na vicālyate .guṇā vartanta ity evaṁ .yo ’vatiṣṭhati neṅgate .sama-duḥkha-sukhaḥ sva-sthaḥ .sama-loṣṭāśma-kāñcanaḥ .tulya-priyāpriyo dhīras .tulya-nindātma-saṁstutiḥ .mānāpamānayos tulyas .tulyo mitrāri-pakṣayoḥ .sarvārambha-parityāgī .guṇātītaḥ sa ucyate
14.26māṁ ca yo ’vyabhicāreṇa .bhakti-yogena sevate .sa guṇān samatītyaitān .brahma-bhūyāya kalpate
14.27brahmaṇo hi pratiṣṭhāham .amṛtasyāvyayasya ca .śāśvatasya ca dharmasya .sukhasyaikāntikasya ca
Donate to Bhaktivedanta Library