Bhagavad-gītā - As it Is
<< 12 - Devotional Service >>
    Index        Transliteration        Devanagari    
12.1arjuna uvāca .evaṁ satata-yuktā ye .bhaktās tvāṁ paryupāsate .ye cāpy akṣaram avyaktaṁ .teṣāṁ ke yoga-vittamāḥ
12.2śrī-bhagavān uvāca .mayy āveśya mano ye māṁ .nitya-yuktā upāsate .śraddhayā parayopetās .te me yukta-tamā matāḥ
12.3-4ye tv akṣaram anirdeśyam .avyaktaṁ paryupāsate .sarvatra-gam acintyaṁ ca .kūṭa-stham acalaṁ dhruvam .sanniyamyendriya-grāmaṁ .sarvatra sama-buddhayaḥ .te prāpnuvanti mām eva .sarva-bhūta-hite ratāḥ
12.5kleśo ’dhika-taras teṣām .avyaktāsakta-cetasām .avyaktā hi gatir duḥkhaṁ .dehavadbhir avāpyate
12.6-7ye tu sarvāṇi karmāṇi .mayi sannyasya mat-parāḥ .ananyenaiva yogena .māṁ dhyāyanta upāsate .teṣām ahaṁ samuddhartā .mṛtyu-saṁsāra-sāgarāt .bhavāmi na cirāt pārtha .mayy āveśita-cetasām
12.8mayy eva mana ādhatsva .mayi buddhiṁ niveśaya .nivasiṣyasi mayy eva .ata ūrdhvaṁ na saṁśayaḥ .atha cittaṁ samādhātuṁ .na śaknoṣi mayi sthiram .abhyāsa-yogena tato .mām icchāptuṁ dhanañ-jaya
12.10abhyāse ’py asamartho ’si .mat-karma-paramo bhava .mad-artham api karmāṇi .kurvan siddhim avāpsyasi
12.11athaitad apy aśakto ’si .kartuṁ mad-yogam āśritaḥ .sarva-karma-phala-tyāgaṁ .tataḥ kuru yatātmavān
12.12śreyo hi jñānam abhyāsāj .jñānād dhyānaṁ viśiṣyate .dhyānāt karma-phala-tyāgas .tyāgāc chāntir anantaram
12.13-14adveṣṭā sarva-bhūtānāṁ .maitraḥ karuṇa eva ca .nirmamo nirahaṅkāraḥ .sama-duḥkha-sukhaḥ kṣamī .santuṣṭaḥ satataṁ yogī .yatātmā dṛḍha-niścayaḥ .mayy arpita-mano-buddhir .yo mad-bhaktaḥ sa me priyaḥ
12.15yasmān nodvijate loko .lokān nodvijate ca yaḥ .harṣāmarṣa-bhayodvegair .mukto yaḥ sa ca me priyaḥ
12.16anapekṣaḥ śucir dakṣa .udāsīno gata-vyathaḥ .sarvārambha-parityāgī .yo mad-bhaktaḥ sa me priyaḥ
12.17yo na hṛṣyati na dveṣṭi .na śocati na kāṅkṣati .śubhāśubha-parityāgī .bhaktimān yaḥ sa me priyaḥ
12.18-19samaḥ śatrau ca mitre ca .tathā mānāpamānayoḥ .śītoṣṇa-sukha-duḥkheṣu .samaḥ saṅga-vivarjitaḥ .tulya-nindā-stutir maunī .santuṣṭo yena kenacit .aniketaḥ sthira-matir .bhaktimān me priyo naraḥ
12.20ye tu dharmāmṛtam idaṁ .yathoktaṁ paryupāsate .śraddadhānā mat-paramā .bhaktās te ’tīva me priyāḥ
Donate to Bhaktivedanta Library