Bhagavad-gītā As it Is
<< 11 - The Universal Form >>

<< VERSE 9 >>

संजय उवाच
एवम उक्त्वा ततॊ राजन महायॊगेश्वरॊ हरिः
दर्शयाम आस पार्थाय परमं रूपम ऐश्वरम

sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram

WORD BY WORD

sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā — saying; tataḥ — thereafter; rājan — O King; mahā-yoga-īśvaraḥ — the most powerful mystic; hariḥ — the Supreme Personality of Godhead, Kṛṣṇa; darśayām āsa — showed; pārthāya — unto Arjuna; paramam — the divine; rūpam aiśvaram — universal form;

TRANSLATION

Sañjaya said: O King, having spoken thus, the Supreme Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.
Donate to Bhaktivedanta Library