Bhagavad-gītā As it Is << 11 - The Universal Form >>
<< VERSE 40 >>
नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः
namaḥ purastād atha pṛṣṭhatas te namo ’stu te sarvata eva sarva ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣi tato ’si sarvaḥ
WORD BY WORD
namaḥ offering obeisances; purastāt from the front; atha also; pṛṣṭhataḥ from behind; te unto You; namaḥ astu I offer my respects; te unto You; sarvataḥ from all sides; eva indeed; sarva because You are everything; ananta-vīrya unlimited potency; amita-vikramaḥ and unlimited force; tvam You; sarvam everything; samāpnoṣi You cover; tataḥ therefore; asi You are; sarvaḥ everything;
TRANSLATION
| Obeisances to You from the front, from behind and from all sides! O unbounded power, You are the master of limitless might! You are all-pervading, and thus You are everything!
|
| |