Bhagavad-gītā - As it Is
<< 10 - The Opulence of the Absolute >>
    Index        Transliteration        Devanagari    
10.1śrī-bhagavān uvāca .bhūya eva mahā-bāho .śṛṇu me paramaṁ vacaḥ .yat te ’haṁ prīyamāṇāya .vakṣyāmi hita-kāmyayā
10.2na me viduḥ sura-gaṇāḥ .prabhavaṁ na maharṣayaḥ .aham ādir hi devānāṁ .maharṣīṇāṁ ca sarvaśaḥ
10.3yo mām ajam anādiṁ ca .vetti loka-maheśvaram .asammūḍhaḥ sa martyeṣu .sarva-pāpaiḥ pramucyate
10.4-5buddhir jñānam asammohaḥ .kṣamā satyaṁ damaḥ śamaḥ .sukhaṁ duḥkhaṁ bhavo ’bhāvo .bhayaṁ cābhayam eva ca .ahiṁsā samatā tuṣṭis .tapo dānaṁ yaśo ’yaśaḥ .bhavanti bhāvā bhūtānāṁ .matta eva pṛthag-vidhāḥ
10.6maharṣayaḥ sapta pūrve .catvāro manavas tathā .mad-bhāvā mānasā jātā .yeṣāṁ loka imāḥ prajāḥ
10.7etāṁ vibhūtiṁ yogaṁ ca .mama yo vetti tattvataḥ .so ’vikalpena yogena .yujyate nātra saṁśayaḥ
10.8ahaṁ sarvasya prabhavo .mattaḥ sarvaṁ pravartate .iti matvā bhajante māṁ .budhā bhāva-samanvitāḥ
10.9mac-cittā mad-gata-prāṇā .bodhayantaḥ parasparam .kathayantaś ca māṁ nityaṁ .tuṣyanti ca ramanti ca
10.10teṣāṁ satata-yuktānāṁ .bhajatāṁ prīti-pūrvakam .dadāmi buddhi-yogaṁ taṁ .yena mām upayānti te
10.11teṣām evānukampārtham .aham ajñāna-jaṁ tamaḥ .nāśayāmy ātma-bhāva-stho .jñāna-dīpena bhāsvatā
10.12-13arjuna uvāca .paraṁ brahma paraṁ dhāma .pavitraṁ paramaṁ bhavān .puruṣaṁ śāśvataṁ divyam .ādi-devam ajaṁ vibhum .āhus tvām ṛṣayaḥ sarve .devarṣir nāradas tathā .asito devalo vyāsaḥ .svayaṁ caiva bravīṣi me
10.14sarvam etad ṛtaṁ manye .yan māṁ vadasi keśava .na hi te bhagavan vyaktiṁ .vidur devā na dānavāḥ
10.15svayam evātmanātmānaṁ .vettha tvaṁ puruṣottama .bhūta-bhāvana bhūteśa .deva-deva jagat-pate
10.16vaktum arhasy aśeṣeṇa .divyā hy ātma-vibhūtayaḥ .yābhir vibhūtibhir lokān .imāṁs tvaṁ vyāpya tiṣṭhasi
10.17kathaṁ vidyām ahaṁ yogiṁs .tvāṁ sadā paricintayan .keṣu keṣu ca bhāveṣu .cintyo ’si bhagavan mayā
10.18vistareṇātmano yogaṁ .vibhūtiṁ ca janārdana .bhūyaḥ kathaya tṛptir hi .śṛṇvato nāsti me ’mṛtam
10.19śrī-bhagavān uvāca .hanta te kathayiṣyāmi .divyā hy ātma-vibhūtayaḥ .prādhānyataḥ kuru-śreṣṭha .nāsty anto vistarasya me
10.20aham ātmā guḍākeśa .sarva-bhūtāśaya-sthitaḥ .aham ādiś ca madhyaṁ ca .bhūtānām anta eva ca
10.21ādityānām ahaṁ viṣṇur .jyotiṣāṁ ravir aṁśumān .marīcir marutām asmi .nakṣatrāṇām ahaṁ śaśī
10.22vedānāṁ sāma-vedo ’smi .devānām asmi vāsavaḥ .indriyāṇāṁ manaś cāsmi .bhūtānām asmi cetanā
10.23rudrāṇāṁ śaṅkaraś cāsmi .vitteśo yakṣa-rakṣasām .vasūnāṁ pāvakaś cāsmi .meruḥ śikhariṇām aham
10.24purodhasāṁ ca mukhyaṁ māṁ .viddhi pārtha bṛhaspatim .senānīnām ahaṁ skandaḥ .sarasām asmi sāgaraḥ
10.25maharṣīṇāṁ bhṛgur ahaṁ .girām asmy ekam akṣaram .yajñānāṁ japa-yajño ’smi .sthāvarāṇāṁ himālayaḥ
10.26aśvatthaḥ sarva-vṛkṣāṇāṁ .devarṣīṇāṁ ca nāradaḥ .gandharvāṇāṁ citrarathaḥ .siddhānāṁ kapilo muniḥ
10.27uccaiḥśravasam aśvānāṁ .viddhi mām amṛtodbhavam .airāvataṁ gajendrāṇāṁ .narāṇāṁ ca narādhipam
10.28āyudhānām ahaṁ vajraṁ .dhenūnām asmi kāma-dhuk .prajanaś cāsmi kandarpaḥ .sarpāṇām asmi vāsukiḥ
10.29anantaś cāsmi nāgānāṁ .varuṇo yādasām aham .pitṝṇām aryamā cāsmi .yamaḥ saṁyamatām aham
10.30prahlādaś cāsmi daityānāṁ .kālaḥ kalayatām aham .mṛgāṇāṁ ca mṛgendro ’haṁ .vainateyaś ca pakṣiṇām
10.31pavanaḥ pavatām asmi .rāmaḥ śastra-bhṛtām aham .jhaṣāṇāṁ makaraś cāsmi .srotasām asmi jāhnavī
10.32sargāṇām ādir antaś ca .madhyaṁ caivāham arjuna .adhyātma-vidyā vidyānāṁ .vādaḥ pravadatām aham
10.33akṣarāṇām a-kāro ’smi .dvandvaḥ sāmāsikasya ca .aham evākṣayaḥ kālo .dhātāhaṁ viśvato-mukhaḥ
10.34mṛtyuḥ sarva-haraś cāham .udbhavaś ca bhaviṣyatām .kīrtiḥ śrīr vāk ca nārīṇāṁ .smṛtir medhā dhṛtiḥ kṣamā
10.35bṛhat-sāma tathā sāmnāṁ .gāyatrī chandasām aham .māsānāṁ mārga-śīrṣo ’ham .ṛtūnāṁ kusumākaraḥ
10.36dyūtaṁ chalayatām asmi .tejas tejasvinām aham .jayo ’smi vyavasāyo ’smi .sattvaṁ sattvavatām aham
10.37vṛṣṇīnāṁ vāsudevo ’smi .pāṇḍavānāṁ dhanañ-jayaḥ .munīnām apy ahaṁ vyāsaḥ .kavīnām uśanā kaviḥ
10.38daṇḍo damayatām asmi .nītir asmi jigīṣatām .maunaṁ caivāsmi guhyānāṁ .jñānaṁ jñānavatām aham
10.39yac cāpi sarva-bhūtānāṁ .bījaṁ tad aham arjuna .na tad asti vinā yat syān .mayā bhūtaṁ carācaram
10.40nānto ’sti mama divyānāṁ .vibhūtīnāṁ paran-tapa .eṣa tūddeśataḥ prokto .vibhūter vistaro mayā
10.41yad yad vibhūtimat sattvaṁ .śrīmad ūrjitam eva vā .tat tad evāvagaccha tvaṁ .mama tejo-’ṁśa-sambhavam
10.42atha vā bahunaitena .kiṁ jñātena tavārjuna .viṣṭabhyāham idaṁ kṛtsnam .ekāṁśena sthito jagat
Donate to Bhaktivedanta Library